Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४९०
स्थानाङ्ग सूत्रम् ९/-/८२२ चेति, तथा शिल्पशतं कालनिधौ वर्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानांप्रत्येक विंशतिभेदत्वादिति, तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजाया:-लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति
मू. (८२३) लोहस्स य उप्पत्ती होइ महाकालि आगाराणं च ।
रुप्पस्स सुवन्नस्स य मणिमोत्तिसिलप्पवालाणं॥ वृ. 'लोह'गाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति-वर्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम बन्धनीया केवलं मणयःचन्द्रकान्तादयः मुक्तामुक्ताफलानि शिलाः-स्फटिकादिकाः प्रवालानि-विद्रुमाणीति७ । मू. (८२४) जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च ।
सव्वा य जुद्धनीती माणवते दंडनीति य॥ वृ. 'जो' गाहा योधानां-शूरपुरुषाणां योत्पत्तिरावरणानां-सन्नाहानांप्रहरणानां-खगादीनां सा युद्धनीतिश्च-व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, ततः प्रवर्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च-सामादिश्चतुर्विधा, अत एवोक्तमावश्यके- सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स'त्ति ८। मू. (८२५) नट्टविही नाडगविही कव्वस्स चउव्विहस्स उप्पत्ती।
संखे महानिहिम्मी तुडियंगाणं च सव्वेसि ।। वृ. 'नट्ट गाहा, नाट्यं नृत्यम्, तद्विधिः-तत्करणप्रकारः, नाटकं-चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य १ अथवा संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धस्य २ अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतयाचेति ३अथवा गद्यपद्यगेयवर्णपदभेदबद्धस्येति उत्पत्तिःप्रभवः शङ्के महानिधौ भवति, तथा तूर्याङ्गाणां च-मृदङ्गादीनां सर्वेषामिति ९। मू. (८२६) चक्कट्ठपइट्ठाणा अदुस्सेहा य नव य विक्खंभे।
बारसदीहा मंजूससंठिया जह्नवीई मुहे ।। वृ.'चक्क गाहा, चक्रेष्वष्टासुप्रतिष्ठानं प्रतिष्ठा-अवस्थानं येषांते तथा, अष्टौ योजनान्युत्सेधःउच्छ्रयो येषांतेतथा, नव योजनानीति गम्यते विष्कम्भे-विस्तरे निधय इतिशेषः, द्वादशयोजनानि दीर्घा मञ्जूषाः-प्रतीताः तत्संस्थिताः-तत्संस्थानाः, जाह्नव्याः-गङ्गाया मुखे भवन्तीति । मू. (८२७) वेरुलियमणिकवाडा कणगमया विविधरयणपडिपुना।
ससिसूरचक्कलक्खणअनुसमजगबाहृवतणात॥ वृ. 'वेरुलिय'गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाः-सौवर्णा विविधरत्नप्रतिपूरणाः प्रतीतं शशिसूरचक्राकाराणि लक्षणानिचिहानि येषां ते तथा अनुसमाः-अनुरूपा अविषमाः 'जुग'त्ति यूपः तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो-द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः समुच्चये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b07dec2f3e123965ff1c67d199ef6ddb17257b0201a12906c70bcb6713b2b5b3.jpg)
Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596