Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 495
________________ ४९२ स्थानाङ्ग सूत्रम् ९/-1८३४ अशुभप्रकृतिरूपस्यायतनानि-बन्धहेतव इति । पापहेत्वधिकारात् पापश्रुतसूत्रं, कण्ठ्यम् । मू. (८३४) नवविधे पावसुयपसंगे पं० (तं०) वृ. नवरं पापोपादानहेतुः श्रुतं-शास्त्रं पापश्रुतं तत्रप्रसङ्ग-तथाऽऽसेवारूपः विस्तरोवासूत्रवृत्तिवार्त्तिकरूपः पापश्रुतप्रसङ्गः । मू. (८३५) उप्पाते १ निमित्ते २ मंते ३ आतिक्खिते ४ तिगिच्छते ५। कला ३ आवरणे ७ऽनाणे ८ मिच्छापावतणेति त ९॥ वृ. 'उप्पाए सिलोगो तत्रोत्पातः-प्रकृतिविकाररूपः सहजरुधिरवृष्टयादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, तथा निमित्तं-अतीतादिपरिज्ञानोपायशास्त्र कूटपर्वतादि २ मन्त्रोमन्त्रशास्त्रं जीवोद्धरणगारुडादि ३ 'आइक्खिए'त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः ४ चैकित्सिकं-आयुर्वेदः ५ कला-लेखाद्याः गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपितथा ६ आवियते आकाशमनेनेत्यावरण-भवनप्रासादनगरादितल्लक्षणशास्त्रमपि तथा वास्तुविद्येत्यर्थः ७ अज्ञानं-लौकिकश्रुतं भारतकाव्यनाटकादि ८ मिथ्याप्रवचन-शाक्यादितीर्थिकशासनमिति ९ एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समुच्चये।। उत्पतादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह मू. (८३६) नव नेउणिता वत्थू पं० तं०-संखाणे निमित्ते कातिते पोराणे पारिहस्थिते परपंडिते वातिते भूतिकम्मे तिगिच्छते। वृ. 'नवनिउणे'त्यादि, निपुणं-सूक्ष्मज्ञानंतेनचरन्तीति नैपुणिकाः निपुणा एववा नैपुणिकाः 'वत्थु'त्ति आचार्यादिपुरुषवस्तूनि पुरुषा इत्यर्थः, संखाणे' सिलोगो, सङ्ख्यान-गणितंतद्योगात्पुरुषोऽपि तथा, सङ्घयाने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं-चूडामणिप्रभृति कायिक-शारीरिकम्इडापिङ्गलादिप्राणतत्त्वमित्यर्थः, पुराणो-वृद्धः, सचचिरजीवित्वाद्दष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा-शास्त्रविशेषः तज्ज्ञो निपुणप्रायो भवति, _ 'पारिहस्थिए'त्तिप्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतयाकर्तेति, तथा परः-प्रकृष्टः पण्डितः परपण्डितो-बहुशास्त्रज्ञः परो वा-मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंस निपुणो भवति, वैद्यकृष्णकवदिति, वादीवादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः, अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि-अध्ययनविशेषा एवेति । एते च नैपुणिकाः साधवो गणान्त विनो भवन्तीति गणसूत्रं मू. (८३७) समणस्स णं भगवतो महावीरस्स नव गणा हुत्था, तं०-गोदासे गणे उत्तरबलिस्सहगणे उद्देहगणे चारणगणे उद्दवातितगणे विस्सवातितगणेकामड्ढितगणे माणवगणे कोडितगणे ९/ वृ. 'समणस्सेत्यादि सूत्रं कण्ठ्यं, नवरं गणाः-एकक्रियावानानां साधूनां समुदायाः, गोदासादीनि च तन्नामानीति । उक्तगणवर्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596