Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७६
स्थानाङ्ग सूत्रम् ८/-/७५३
ना
.
जाव मंदरचूलितत्ति।
वृ. 'दीहवेयड्ढ'त्ति दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थं, गुहाष्टकयोर्यथाक्रम देवाष्टके इति, गङ्गाकुण्डानि नीलवद्वर्षधरपर्वतदक्षिणमनितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतोरणद्वाराणि येभ्यः प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानिविभजन्त्यो भरतगङ्वाच्छीतामनुप्रविशन्तीति, एवं सिन्धुकुण्डान्यपि! 'अट्ठ उसभकूड'त्ति अष्टौ ऋषभकूटपर्वताअष्टास्वपि विजयेषु तद्भावात् तेच वर्षधरपर्वतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्तिनः सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेदम्॥१॥ “सब्वेवि उसभकूडा उब्बिद्धा अट्ट जोयणा होति ।
बारस अट्ट य चउरो मूले मझुवरि विच्छिन्ना ॥" । _इति, देवास्तन्निवासिन एवेति, नवरं एत्थ रत्तारत्तावईओ तासिं चेव कुंड'त्ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताढ्या इत्यादि सर्वं समानं केवलं गंगासिन्धुस्थाने रक्तारक्तवत्यौ वाच्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि वाच्यानीति, तथाहि-'अह रत्ताकुण्डापन्नत्ताअट्ठ रत्तवईकुण्डाअट्ठरत्ताओअट्टरत्तवइओ' तथा निषधवर्षधरपळतोत्तरनितम्बवर्तीनिषष्टियोजनप्रमाणानि रक्तारक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ताः शीतामनुपतन्तीति, तथा धातकीमहाधातकीपद्भमहापद्भवृक्षाः जम्बूवृक्षसमानवक्तव्याः, यदाह॥१॥ "जो भणिओ जंबूए विही उ सो चेव होइ एएसिं।
देवकुरासुं सामलिरुक्खा जह जंबूदीवम्मि ।।" इति
-क्षेत्राधिकारात् 'जंबुद्दीवे'त्यादि सूत्रचतुष्टयं, सुगम,मू. (७५४) जंबूदीवे २ मंदरे पव्वते भद्दसालवने अट्ट दिसाहत्थिकूडा पं० २० ।
वृ. नवरं 'भद्दसालवने त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालवनमस्ति, तत्राष्टौ शीताशीतोदयोरुभयकूलवर्तीनिपूर्वादिषुदिक्षुहस्त्याकाराणिकूटानि दिशाहस्तिकूटानिप्रज्ञप्तानि, तद्यथामू. (७५५) पउमुत्तर नीलवंते सुहत्थि अंजणागिरी कुमुते य।
___पलासे वडिंसे (अट्ठमए) रोयणागिरी वृ. 'पउमे' सिलोगो, कण्ठ्यः नवरमस्य सप्रसंगो विभागोऽयम्॥१॥ “मेरुओ पन्नासं दिसि विदिसिं गंतु भद्दसासवणं ।
चउरो सिद्धाययणा दिसासु विदिसासु पासाया ।। ॥२॥ छत्तीसुच्चा पणवीसवित्थडा दुगुणमायताययणा ।
चउवाविपरिक्खित्ता पासाया पंचसयउच्चा।। ईसाणस्सुत्तरिमा पासाया दाहिणा य सक्कस्स।
अट्ठय हवंति कूड़ा सीतोसीतो दुभयकूले ॥ ॥४॥ दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा ।
पउमुत्तरोऽत्थ पढमो पुस्विम सीउत्तरे कूले ॥ तत्तो य नेलवंते सुहत्थितह अंजणागिरी कुमुए। तहय पलासवडसे अट्ठमए रोयणगिरी या ।।" इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a7e878e5507d6493e1047eb10372a57dc495e2aec9e559d90ef76e4bceba9eda.jpg)
Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596