Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७४
स्थानाङ्ग सूत्रम् ८/-/७४७
॥३॥ पंचेव धनुसयाइं ओवेहेणं हवंति वावीओ।
कोसद्धवित्थडाओ कोसायामाउ सव्वाउ ।।" इति “पासायाण चउण्हं भवणाण य अंतरे कूडा ॥"
-तानि चाष्टौ, यदाह॥१॥ "अट्ठसभकूडतुल्ला सव्वे जंबूणयामया भणिया।
तेसुवरि जिणभवणा कोसपमाणा परमरम्मा ॥” इति
__-कूटशाल्मली जम्बूतुल्यवक्तव्यता, यदाह॥१॥
"देवकुरुपच्छिमद्धे गरुलावासस्स सामलिदुमस्स।
एसेव गमो नवरं पेढं कूडा य रययमया ॥ इति मू. (७४८)तिमिसगुहाणंअट्ठजोयणाइंउद्धं उच्चत्तेणं ३ खंडप्पवातगुहा गंअट्ठ जोयणाई उद्धं उच्चत्तेणं एवं चेव ४।
वृ. अत एव एवं चेवे'त्युक्तं, गुहासूत्रे व्यक्ते।
मू. (७४९) जंबूमंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उभतोकूले अट्ठ वक्खारपव्वाया पं०, -चित्तकूडे पम्हकूडे नलिनकूडे एगसेले तिकूडे वेसमणकूडे अंजणे मायंजणे १जंबूमंदरपञ्चच्छिमेणं सीतोताते महानतीते उभतोकूले अट्ठ वक्खारपव्यतापं० तं०-अंकावती पम्हावती आसीविसे सुहावहे चंदपव्वते सूरपव्यते नागपव्वते देवपव्वते २ जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणं अट्ट चक्कवट्टिविजया पं० तं०-कच्छे सुकच्छ महाकच्छे कच्छगावती आवत्तेजाव पुक्खलावती ३, जंबूमंदरपुरच्छिमेणं सीतातेमहानतीते दाहिणेणमट्टचक्कचट्टिविजया पं० २०-वच्छे सुवच्छे जाव मंगलावती ४, जंबूमंदरपञ्चच्छिमेणं सीतोतामहानदीते दाहिणेणं अट्ट चक्कवट्टिविजया पं० तं०-पम्हे जाव सलिलावती ५.
जंबूमंदरपञ्चत्थिमेणं सीतोताए महानदीए उत्तरेणं अट्ठ चक्कवट्टिविजया पं- तं०-वप्पे सुवप्पे जाव गंधिलावती ६ जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणमट्ठ रायहाणीतो पं० तं०-खेमा खेमपुरी चैव जाव पुंडरीगिणी ७, जंबूमंदरपुर० सीताए महानईए दाहिणेणं अट्ठ रायहाणीतो पं० तं०-सुसीमा कुंडला चेव जाव रयणसंचया ८, जंबूमंदरपञ्चच्छिमेणं सीओदाते महानदीते दाहिणेणं अट्ठ रायहाणीओ पं० तं०-आसपुरा जाव वीतसोगा ९, जंबूमंदरपञ्च० सीतोताते महानतीते उत्तरेणमट्ट रायहाणीओ पं० २०-विजया वेजयंती जाव अउज्झा १०,
वृ. जम्ब्बादीनि च वस्तूनि जम्बूद्वीपे भवन्तीति जम्बूद्वीपाधिकारात्तद्गतवस्तुप्ररूपणाय क्षेत्रसाधाद् धातकीखण्डपुष्करार्द्धगतवस्तुप्ररूपणाय च जम्बू इत्यादिकं सूत्रप्रपञ्चमाहसूत्रसिद्धश्चायं, नवरं सूत्राणामयं विभागो-द्वे आद्ये वक्षस्काराणां २ चत्वारि च प्रत्येकं विजयनगरीतीर्थकारादिदीर्धवैताढ्यादीना १८ मेकं चूलिकायाः १९, एवं धातकीषंडादौ धातक्यादिसूत्रपूर्वाण्येतान्येव द्विविर्भवन्तीति, तथा मालवच्छैल मेरोः पूर्वोत्तरविदिग्व्यवस्थितं लक्षणीकृत्य प्रदक्षिणया वक्षारा विजयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्त्तिनो विजयन्ते येषु यान् वा ते चक्रवर्तिविजयाः
क्षेत्रविभागा इति, 'जाव पुक्खलावइत्तिभणनात् ‘मंगलावत्तेपुखले'त्तिद्रष्टव्यं, 'जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/93fb188f05308495a1dc85c21aba3fc9f7031e5b6ee676b6fe8e2d5ab8ecf2ec.jpg)
Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596