________________
८८
स्थानाम सूत्रम् २/३/९८
प्रभासयिष्यतः, चन्द्रयोश्च सौम्यदीप्तिकत्वात् प्रभासनमात्रमुक्तम्, आदित्ययोश्च खररश्मित्वात्तापितवन्तौवाएवंतापयतस्तापयिष्यतइतिवस्तुनस्तापनमुक्तम्, अनेन कालत्रयप्रकाशनभणनेन सर्वकालं चन्द्रादीनां भावानामस्तित्वमुक्तम्, अतएव चोच्यते-'नकदाचिदनीशंजगदिति, न वा विद्यमानस्य जगतः कर्ता कल्पयितुं युक्तः, अप्रमाणकत्वात्, अथ यत्सन्निवेशविशेषवत् तबुद्धिमत्कारणपूर्वकंधष्ट, यथा घटः,सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्चबुद्धिमानसावीश्वरो जगत्कर्तेति, नैवम्, सनिवेशविशेषवत्यपिवल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्च स्थानान्तरादवसेयमिति द्विसङ्ख्यत्वाचन्द्रयोस्तपरिवारस्यापि द्वित्वमाहमू. (९१) “कत्तिये रोहिणि मगसिर अद्दा य पुनव्वसू अ पूसोय।
तत्तोऽवि अस्सलेसा महा य दो फग्गुणीओ यमू. (९२) हत्थो चित्ता साई, विसाहा तहय होति अनुराहा।
जेट्ठा मूलो पुव्वा य आसाढा उत्तरा चेवमू. (९३) अभिईसवणधनिट्टा सयभिसया दोय होति भद्दवया।
रेवति अस्सिणि भरणी नेतब्वा आनुपुव्वीए मू. (९४) एवं गाहाणुसारेणं नेयव्वंजावदो भरणीओ।दो अग्गी दो पयावती दो सोमा दो रुद्दा दो अदिती दो बहस्सती दो सप्पी दो पीती दो भगा दो अन्जमा दो सविता दो तहा दो वाऊ दो इंदग्गी दो मित्ता दो इंदा दो निरती दो आऊ दो विस्सा दो ब्रह्मा दो विण्हू दो वसू दो वरुणा दो अया दो विविद्धी दो पुस्सा दो अस्सा दो यमा।
दो इंगालगा दो वियालगा दो लोहितक्खा दो सणिचरा दो आहुणिया दो पाहुणिया दो कणा दो कणगा दो कणकणगा दो कणगविताणगा दो कणगसंताणगा दो सोमा दो सहिया दो आसासणादोकजोवगा दोकब्बडगादोअयकरगादोदुंदुभागादो संखादोसंखवना दोसंखवन्नाभा दो कंसा दो कंसवन्ना दो कंसवन्नाभा दो रुप्पी दो रुप्पाभासा दो नीला दो नीलोभासा दो भासा दो भासरासी दोतिला दो तिलपुष्फवना दो दगादो दगपंचवन्नादो काकादो कक्कंधा दो इंदग्गीवा दो धूमकेऊ दो हरी दो पिंगला दो बुद्धा दो सुक्का दो बहस्सती दो राहू दो अगत्थी दो माणवगा दो कासा दो फासा दोधुरा दो पमुहादो वियडा दो विसंधी दो नियल्ला दो पइल्ला दो जडियाइलगा दो अंकुसा दो पलंबा दो निघालोगा दो निचुजोता दो सयंपमा दो ओभासा दो सेयंकरा दो खेमंकरा दो आभंकरा दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोया दो विमला दो वितत्ता दो वितत्था दो विसाला दो साला दो सुव्वता दो अनियट्ठा दो एगजडी दो दुजडी दो करकरिगदा दो रायग्गला दो पुप्फकेतू दो भावकेऊ ।
पृ. 'दो कत्तिए'त्यादिना 'दो भावकेउ' इत्येतदवसानेन ग्रन्थेन, सुगमश्चार्य, नवरं द्वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति,
'कत्तिए'त्यादिगाथात्रयेण नक्षत्रसूत्रसङ्ग्रहः, कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणाग्न्यादयोऽष्टाविंशतिरेवदेवता भवन्ति, आह च-द्वावग्नी १ एवं प्रजापती २ सोमौ ३ रुद्रौ ४ अदिती ५ बृहस्पती ६ सी ७ पितरौ ८ भगौ ९ अर्यमणौ १० सवितारौ ११ त्वष्टारौ १२ वरुणौ २३ अजौ २४ विवृद्धी२५ ग्रन्थान्तरेअहिर्बुध्नावुक्ती, पूषणी २६ अश्विनी २७,यमाविति २८, ग्रन्थान्तरे पुनरश्विनीत आरभ्यता एवमुक्ताः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org