Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 453
________________ ४५० स्थानाङ्ग सूत्रम् ७/-/६९१ फग्गुणी हत्तो चित्ता, सातितातियाणं सत्त नक्खत्ता उत्तरदारिता पं०, तं०-साति विसाहा अनुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा। वृ. 'मेहे'त्यादि सुगम, नवरं पूर्वं द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यतेयेष्वित्यर्थः, एवं शेषाण्यपिसप्तसप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह चंद्रप्रज्ञप्त्याम्“तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तस्थेगे एवमाहंसु-कत्तिआइआ सत्त नक्खत्ता पुव्वदारिया पन्नत्ता" एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, 'वयं पुण एवं वयामोअभियाइयाणंसत्त नरखत्ता पुबदारिया पन्नत्ता,' एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तुप्रथमं मतमाश्रित्यैतदभिधीयते, यदुत॥१॥ "दहनाद्यमृक्षसप्तकमैन्यां तुमघादिकं च याम्यायाम् । ___अपरस्यां मैत्रादिकमथ सौम्यां दिशि धनिष्ठादि ।। ॥२॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तिः । अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥ ॥३॥ पूर्वायामौदीच्यां प्रातीच्या दक्षिणाभिधानायां । याम्यां तु भवति मध्यममपरस्यां यातुराशायम् ।। ॥४॥ येऽतीत्य यान्ति मूढाः परिधाख्यामनिलदहनदिग्रेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः ॥” इति म. (६९२) जंवूदीवे दीवे २ सोमनसे वक्खारपव्वते सत्त कूडा पं० (तं०)-- वृ.देवाधिकाराद्देवनिवासकूटसूत्रद्वयं-'जंबू'इत्यादि कण्ठ्यं, केवलं सोमनसे'त्तिसौमनसे गजदन्तके देवकुरूणां प्राचीने 'कूटानि शिखराणि.। मू. (६९३) सिद्धे १ सोमनसे २ तह बोद्धव्वे मंगलावतीकूडे ३१ देवकुरु ५ विमल ५ कंचण ६ विसिट्ठकूडे ७ त बोद्धव्वे ।। वृ. 'सिद्धे' गाहा, सिद्धायतनोपलक्षितं सिद्धकूटं मेरुप्रत्यासन्नमेवं सर्चगजदन्तकेषु सिद्धायतनानि, शेषाणि ततः परंपरयेति, ‘सोमनसे'त्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितं, मङ्गलावतीविजयसमनामदेवस्य मङ्गलावतीकूटं, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विलमकाञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधानाधोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवासः, एवमुत्तरत्रापि. । मू. (६९४) जंबूद्दीवे २ गंधमायणे वखारपवते सत्त कूडा पं०(तं०) वृ. गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीनः, तत्रमू. (६९५) सिद्धे त गंधमातण बोद्धव्वे गंधिलावतीकूडे । उत्तरकुरू फलिहे लोहितक्ख आणंदणे चेव ।। वृ. 'सिद्धे' गाहा, कण्ठ्या , नवरं स्फाटिककूटे लोहिताक्षकूटे अधोलोकनिवासिभोगङ्कराभोगवत्यभिधानदिक्कुमारीद्वयनिवासभूते इति ॥ कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रियसूत्रम्। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596