Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text
________________
*
**
आकरा नभेदास्ते, यथाचिन्तितमूर्तयः ॥ २॥" इत्यादि, नगपानाह-मायमर्थ: अनयों, ज्यभगतसिंग्य उमरकलहबोलक्षारवैरास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु दुर्भूतानीति वा, दुर्भूतं-* अशिव, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेवि वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा शोष इति वा ज्वर इति वा दाह इति वा करिति वा खसर इति वा कुष्ठमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्धमह इति वा कुमारग्रह इति वा नागमह इति वा यक्षप्रह इति वा भूतमहर इति वा धनुर्घह इति वा उद्वेग इति वा एकाहिका इति वा वाहिका इति या त्र्याहिका इति वा चतुर्थका इति वा हृदयशुलानीति वा मसकशूलानीति वा पार्श्वशूलानीति वा कुत्रिशूलानीति वा योनिशूलानीति वा माममारिरिजि वा नकरमारिरिति वा निगममारिरिति वा यावत्सनिवेशमारिरिति वा, यावत्करणात् खेडकर्षटादिपरिप्रहः, मारिकृतमाणिक्षय इति वा जनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा!, भगवानाह-नायमर्थः समर्थों, व्यपगतरोगातकास्ते मनुजाः प्रज्ञप्ता है श्रमण! हे आयुष्मन् ! ॥ 'तेसि ण' मित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति:-अवस्थानं प्रज्ञप्ता , भग
नाह-गौतम! जघन्येन देशोनानि त्रीणि पस्योपमानि, तत्र न ज्ञायते कियता देशेनोनानि ? तत आह-पल्योपमस्यास येयभागेनोनानि, उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि ।। 'ते ण भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त ! मनुजा: कालमासे 'कालं' मरणं कृत्वा क गच्छन्ति ?, एतदेव व्याचष्टे-कोत्पद्यन्ते ? इति, भगवानाह-गौतम! ते मनुजाः षण्मासावशेषायुषः कृतपरभवायुबन्धाः स्वकाले युगलं प्रसूक्ते, प्रसूय एकोनपञ्चाशतं राविन्दिवानि तद् युगलमनुपालयन्ति, अनुपाल्य काशित्वा भुत्ला जम्भयिला
*
*
*
*
*