Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
याणं । एतेसि णं भवे! परमसः रहपढमस० तिरिक्खाणं पढमस. मसाणं पामसमयदेवाणं अपदमसमयनेरह. अपदमसमयतिरिक्खजोणि अपढमसमयमणूसा अपतमसमयदे. वाणं सिद्धाण य कयरे० २१, गोयमा! सञ्च० पदमस मणूसा अपढमसम० मणु० असं० पहमसमथनेर३० असं० पढमसमयदेवा असखे० पदमसमयतिरिक्खजो असं० भपडमसमयनेर असं० अपढमस देवा असंखे० सिद्धा अणं. अपढमस० तिरि० अणंतमुणा । सेसं नमविहा
सब्वजीवा पण्णत्ता ॥ (सू० २७०) 'अहवेत्यादि, 'अथवा' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः सिद्धाः ।।। कायस्थितिचिन्तायां प्रथमसमयरयिकस्य कायस्थितिरेक समयं, अप्रथमसमयनैरपिकस्य जघन्यतो दश वर्षसहस्राणि समयोनानि उत्कर्षतस्त्रयविंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समय, अप्रथमसमयतिर्यग्योनिकस्य जघन्यतः भुकमवग्रहणं समयोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुष्यस्यैकं समयं, अप्रथमसमयस्य जघन्यतः धुकभवग्रहणं समयोनमुत्कर्षत: पूर्वकोटिपृथक्लाभ्यधिकानि प्रीणि पल्मोपमानि, देवा यथा नैरयिकाः, सिद्धाः सानपर्यवसिवाः । अन्तरचिन्तायां प्रथमसमबनेरविकला जपन्यमन्तरं दशवर्षसहस्राणि अन्नहर्ताभ्यधिकानि, उत्कर्षदो अनस्पतिकालः, अप्रथमसमयनैरयिकस जघन्यतोऽमरमन्तर्मुहूर्समुत्करतो वनस्पतिकालः, प्रथमसमयविर्सग्मोनिफस जघन्यतो द्वे शुल्कमवमहले समयोने उत्कर्षतो बनस्पविकालः, अप्र-2
Loading... Page Navigation 1 ... 924 925 926 927 928 929 930 931 932 933 934 935