Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 924
________________ ** ** पञ्चेन्द्रिया असलोयगुणाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिकाः सिद्धा अनन्तगुणाः एकेन्द्रिया अनन्तगुणाः ॥ अहवा णवविधा सव्वजीवा पपणत्ता, तंजहा-पढमसमयनेरइया अपढमसमयणेरड्या पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपदमसमयमणूसा पदमसमयदेवा अपढमसमयदेवा सिद्धा य॥ पढमसमयणेरडया णं भंते!०१, गोयमा एकसमयं, अपढमसमयणेरइयस्स णं भंते!० २१, जहन्नेणं दस वाससहस्साई समऊणाई, उक्को तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणियस्स णं भंते १०१, एवं समयं, अपढमसमयतिरिक्खजोणियस्स णं भंते १०१, जह. खुड्डागं भवग्गणं समऊणं उक्को० वणस्सतिकालो, पढमसमयमणूसे णं भंते १०, एक समयं, अपढमसमयमणूस्से णं भंते!०१, जह• खुड्डागं भवग्गहणं समऊणं उको तिनि पलिओचमाई पुवकोडिपुहुत्तमन्भहियाइं, देवे जहा रइए, सिद्धे णं भंते ! सिद्धेत्ति कालओ केवचिरं होति?, गोयमा! सादीए अपानवसिते ॥ पढमसमयणेरझ्यस्स णं भंते! अंतरं कालओ०?, गोयमा ! जह. दस वाससहस्साई अंतोमुकुसमबमहियाई उकोसेणं वणस्सतिकालो, अपढमसमयणेरड्यस्स णं भंते! अंतरं० १, जह अंतो० उक्को० वणस्सतिकालो, पढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो.?, जह• दो खु RECORNERGARH ** ***

Loading...

Page Navigation
1 ... 922 923 924 925 926 927 928 929 930 931 932 933 934 935