Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
HEA
तसियस्स पत्थि अंतरं । अप्पायह सम्वत्योवा सण्णी नोसन्नीनोअसणी अर्णतगुणा असण्णी
अर्णतगुणा ॥ (स्लू० २५४) "अहवा तिविहा' इत्यादि, अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवा: प्रज्ञातास्तद्यथा-सम्झिनोऽसज्ञिनो नोसज्ञिनोऽसजिनश्च, तत्र सजिन:-समनस्काः असजिन:-अमनस्का: उभयप्रतिषेधवचिनः सिद्धाः । कायस्थितिचिन्तायां सब्जिनो जघन्येनादन्तर्मुहूर्त, तत ऊई भूयोऽपि कस्यचिद् सजिषु गमनात , उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, सत कर्द्धमवश्यं संसारिणः सतोऽ-
सशिपु गमनात् , असझिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध, कस्यापि पुनरपि सब्ज्ञिषु गमनात , उत्कर्षतोऽनन्तं कालं, स चः-- नन्तः कालो वनस्पविकालः, स चैवं-अनन्ता उत्सर्पिण्यवसापिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असल्येयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ता आवलिकाया असल्येयो भागः, उभयप्रतिषेधवर्ती सिद्धः स च साचपर्यवसितः । अन्तरचिन्तायां सरिजनोऽन्तरं जघन्येनान्तमेहत्तै उत्कतोऽनन्त कालं. सचानन्तकालो वनस्पतिकाल:. असब्जिकालस्य जघन्यत उत्कपेतश्चैतावत्प्रमाणलान्। अ सब्जिनोऽन्तरं जघन्यतोऽन्तर्मुहर्तमुत्कर्षतः सागरोपमशतप्रथखं, सब्जिकालस्य जघन्यत उत्कर्पतश्चैतावत्प्रमाणत्वात् , मोसािनीनाअसाचनः साद्यपर्यवसित्तस्य नास्त्यन्तरमपर्यवसितत्वात । अल्पबहलचिन्तायां सर्वस्तोका: सजिनो, देवनारकगर्भव्युत्क्रान्तिकर्तियेग्मनुष्याणामेन सजिलात् , तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्तगुणत्वात् , तेभ्योऽसंहिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तनुणवात् ॥
अहवा तिविहा सबजीवा पणत्ता, संजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया
4 *
*
Loading... Page Navigation 1 ... 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935