Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 896
________________ %%ASEARCRACK है सूक्ष्मस्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि बादरेषु कस्याप्यागमनात् , उत्कर्षतोऽसोयं कालं, असाहयेया उत्सर्पिण्यवसर्पिण्यः । कालत: क्षेत्रतोऽसोया लोका., इदरस्य जना यसोऽगाई, बदमाता जयचिद् भूयोऽपि सूक्ष्मेषु गमनात् , उत्कर्षतोऽसङ्ख्येयं । | कालं, असालवेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासयेयो भागः, एतावत: कालादू नियोगत: संसारिण: सूक्ष्मेषु गमनात् , उभयप्रतिषेघवत्ती सिद्धः स च साधपर्यवसितः ॥ अन्तरचिन्तायां सूक्ष्मस्थान्तरं जघन्यतोऽन्तर्मुहूर्त उत्कर्षतोऽसयेयं कालमसोया उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽजलस्यासयेयो भागः, बादरकालस्य जघन्यत उत्कर्षसञ्चैतावत्प्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहूर्त उत्कर्षतोऽसोयं कालं, असङ्ख्येया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, सूक्ष्मस्य । जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् , नोसूक्ष्मनोवादरस्य साद्यपर्यवसितस्य, हेतौ षष्टी, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात्, ततोऽयमर्थ:-साथपर्यवसितलान्नास्त्यन्तरमन्यथाऽपर्यवसितलायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका | नोसूक्ष्मानोषादराः, सिद्धानामरूपत्वात् , तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽज्यनन्तत्वात् , तेभ्यः सूक्ष्मा | * असोयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसक्ल्यातगुणत्वात् ।। अहवा तिविहा सध्यजीव्या पपणत्ता, तंजहा-सपणी असण्णी नोसण्णीनोअसण्णी, सन्नी भंते ! कालओ०१, जह• अंतो० उक्को सागरोवमसतपुहत्तं सातिरेगे, असण्णी जह० अंतो. उको० वणस्सतिकालो, नोसपणीनोअसण्णी साइए अपचयसिते। सण्णिस्स अंतरं जह अंती. उको० वणस्सतिकालो, असणिस्स अंतरं जह० अंतो. उदो० सागरोवमसयपुत्सं सातिरेगं,

Loading...

Page Navigation
1 ... 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935