Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 906
________________ असंलयनोसंजमा संजए मानीए अपज्जवसिए, संजयस्स संजयासंजयस्स दोण्हवि अंतरं जहा अंतोमु० उक्को० अवटुं पोग्गलपरियह देसूणं, असंजयस्स आदिदुवे णस्थि अंतरं, सातीयस्स सपज्जवसियरस जह. एकं स० उक्को० देसूणा पुत्र्यकोडी, चउत्थगस्स णत्थि अंतरं ॥ अप्पाबाहक सम्वत्थोवा संजयासंजया संजया असंखेनगुणा जोसंजयणोअसंजयणोसंजयासंजया अणंतगुणा असंजया अणंतगुणा ॥ से चउब्विहा सव्वजीवा पण्णत्ता (सू० २६०) 'अहवे'त्यादि, 'अथवा प्रकारान्तरेण सर्चजीवाश्चतुर्विधा: प्रज्ञातास्तद्यथा-संयताः असंयता: संयतासंयताः नोसंयत्तानोअसंयतानो | |संयतासंयताः ॥ काय स्थितिमाह-संजए णं भंते!' इत्यादि, संयतो जघन्यत एक समयं, सर्वविरविपरिणामसमयानन्तरसमय एव कस्यापि मरणात् , उत्कर्षतो देशोना पूर्वकोटी, असंयतत्रिविध:-अनाद्यपर्यवसित: अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितो यो न जातुचिदपि संयम प्राप्स्यति, अनादिसपर्यवसितो यः संयम लप्स्यति, लब्धेन च तेनैव संयमेन सिद्धि गन्ता, सादिसपर्यवसितो सर्वविरतेदेशविरतेर्वा परिभ्रष्टः, स हि सादिः नियममाविसपर्यवसितत्वापेक्षया च सपर्यवसितः, स च । जघन्येनान्तर्मुहत्त, तावता कालेन कस्यापि संयतललाभात् 'तिण्ह सहस्स पुहत्त'मित्यादि वचनान, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्य: कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावत देशोनं, संयतासंयतो जघन्येनान्तर्मुहुतै, संयतासंयतत्वप्रतिपत्ते: भङ्गबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात् , उत्कर्षतो देशोना पूर्वकोटी, बालकाले तदभावात् , त्रितयप्रतिषेधवती सिद्धः, स च साद्यपर्यवसित एव । अन्तरमाह-'संजयस्स णमित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहूर्त, तावता कालेन पुन: कस्यापि सं

Loading...

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935