Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
उनलाभात , उपतोऽनन्त कालं. अनन्ना उत्साह्मण्यवसापिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्रलपरावर्त देशोनम्, एतावतः कालादुई पूर्वमवाससंयमस्थ नियमत: संयमलाभात , अनाचपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसंपर्यवसितस्यापि नास्त्परतरं, तस्य प्रतिपातासम्भवात् , सादिसपर्यवसितस्य जघन्यत एक समर्य, स चैकसमयः प्राग्ज्यावर्णित: संयतसमयः, एवमुवर्षठो देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालय संयतासंयतकालस्य या उत्कर्षतोऽप्येतावत्प्रमाणवात, संयवासंयतस्य जयन्यतोऽन्तर्मुहूर्त, सद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत् , त्रितयप्रतिषेधवर्तिनः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् ॥ अल्पबहुखमाह--'एएसि 'मित्यादि, सर्वतोका जीवा: संयताः, सहयेयकोदीकोटीप्रमाणलास, संयतासंयता असोयगुणा:, असाहयेयानां तिरयां देशविरतिभावात् , त्रिसयप्रतिषेधवर्तिनोऽनम्तगुणाः, सिद्धानामनन्तखात् , तेभ्योऽसंयता अनन्तगुणाः बनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह-सेत्त'मित्यादि । उक्ताश्चतुविधाः सर्वजीवाः, सम्प्रति पञ्चविधानाह
तत्य जे ते एक्माहंसु पंचविधा सन्यजीवा पण्णसा ते एवमासु, तंजहा कोहकसाथी माणकसायी मायाकसायी लोभकसायी अकसायी । कोहकसाई माणकसाई मायाकसाई णं जह अंतो० उक्को० अंतोमु०, लोभकसाइस्स जहः एकं स० उको• अंतो०, अकसाई दुविहे जहा हेट्टा । कोहकसाई माणकसाईमायाकसाईणं अंतरं जह. एक० स. उक्को अंतो. लोहकसाइस्स अंतरं जह० अंतो० को अंतो, अकसाई नहा जहा हेट्ठा । अप्पायहु-अकसाइणो
Loading... Page Navigation 1 ... 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935