Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 905
________________ व्यत्वं प्राप्य सम्यक्त्वपूर्वं संयममासाद्य विजयादिषु वारद्वयमुत्पद्यमानस्य द्वितीया षट्षष्टिर्भावनीया, अवधिदर्शनं च विभङ्गेऽवधिज्ञाने च तुल्यमतो द्वे पट्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी सायपर्यवसितः । साम्प्रतमन्तरमाह - 'चक्खुसणिस्स णं भंते!" इत्यादि, चक्षुर्दर्शनिनोऽन्तरं जघन्येनान्तर्मुहूर्त्त तावत्प्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानास्, उत्कर्षसो वनस्पतिकालः, स च प्रागुक्तस्वरूप:, अचक्षुर्दर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरम पर्यवसितत्वात्, अनादिसपर्ववसितस्य नास्यन्तरं अचक्षुर्दर्शनित्वापगमे भूयोऽचक्षुर्दर्शनित्वायोगात्, क्षीणघातिकर्म्मणः प्रतिपत्तासम्भवान्, अवधिदर्शनिनो जघन्येनैकं समय मन्तरं, प्रतिपातसमयानन्तरसमस एव स्यति पुनस्तलाभभावान् क्वचिदन्तर्मुहूर्त्तमिति पाठः, स च सुगम: तावता व्यवधानेन पुनस्तल्लाभभावात् न चायं निर्मूल: पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात् उत्कर्षतो वनस्पतिकाल:, तावत: कालादूर्द्धमत्र| श्यमवधिदर्शनसम्भवात् अनादिमिध्यादृप्रेरप्यविरोधात् ज्ञानं हि सम्यक्त्वसचित्रं न दर्शनमपीति भावना, केवलदर्शनिनः साधपर्य| वसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शन्निनो, देवनारककतिपयगर्भज तिर्यकूप चेन्द्रियमनुध्याणामेव तद्भावात् चक्षुर्दर्शनि नोऽस पेयगुणाः, संमूच्छिमतिर्यक्पचेन्द्रियचतुरिन्द्रियाणामपि तस्य भावात, केवलदर्श निनोऽनन्तगुणा:, सिद्धानामनन्तत्वात्, तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, एकेन्द्रियाणामप्यचक्षुर्दशैनित्वात् ॥ अहवा चव्विा सव्वजीवा पण्णत्ता, तंजहा - संजया असंजया संजयासंजया नोसंजयानोअसंजयानोसंजया संजया । संजए णं भंते!० जह० एक समयं उक्को० देभ्रूणा पुष्वकोडी, असंजया जहा अण्णाणी, संजपासंजते जह० अंतोमु० को० देसॄणा पुव्वकोडी, नोसंजतनो

Loading...

Page Navigation
1 ... 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935