Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
SOSEXSANSAR
सणिस्स पत्थि अंतरं । अप्पाबहुयं सम्वत्थोवा ओहदसणी चक्खुदसणों असंखेनगुणा केवलदसणी अणंतगुणा अचकखुदंसणी अणंतगुणा ॥ (सू० २५९] 'अहवेत्यादि, अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञाप्तास्तद्यथा-चक्षदर्श निनोऽचनदेर्शनिनोऽवधिदर्शनिनः केवलदर्शनिनः ।। अमीषां कायस्थितिमाह-'चक्खुदंसणी भंते!' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दनिभ्य उद्धृत्य चझुर्वर्शनिषूत्पद्य लावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात् , उत्कर्षतः सागरोपमसहस्रं सातिरेक, अचक्षुदर्शनी विविधः प्रज्ञप्तस्सद्यथा-अनाथपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भत्र्यविशेषो यः सेत्स्यति, अवधिदर्शनी जयन्यत एर्फ समयं, अवधिप्रतिपत्त्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसायभावतोऽवधिप्रतिपातात् , उत्कर्षतो हे षट्पष्टी सागरोपमाणां सातिरेके, तत्रैका षट्पष्टिः एवं-विभाज्ञानी तिर्यपश्चेन्द्रियो मनुष्यो वाऽध: सप्तम्यामुत्पन्नः, तत्र प्रतिशवं सागरोपमाणि स्थित्वा तत्र च प्रत्यासने उद्वर्तनाकाले सम्यक्त्वं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षु जातस्ततः पुनरप्यप्रतिपतितविभङ्ग एवाधः सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रिंशतं सागरोपमाणि स्थिखा पुनरप्युदर्तनाकाले प्रत्या-15 | सन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, तत: पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यभूपजातो, वेलाद्वयमपि वाविप्रहेणाधः | | सप्तम्यास्तिर्यक्षुत्पादयितव्यः, विग्रहे विमनस्य प्रतिषेधात् , उक्तं च-"विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा| नो अणाहारगा" इति, नन्नपान्तराले किमर्थ सम्यक्त्वं प्रतिपाद्यते; उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात् , उक्कच-"विमगनाणी मह. एगं समयं उको तेत्तीसं सागरोबमाई देसूणाए पुश्वकोडीए अमहियाई"ति, तदनन्तरमप्रतिपतित विभङ्ग एष भनु ।
Loading... Page Navigation 1 ... 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935