Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 902
________________ - %A A %*% मसयपुहुत्तं सातिरेगं, अवेदगो जहा हेहा । अप्पाबहु० सव्वत्थोवा पुरिसवेदगा इत्धिवेदगा संखेनगुणा अवेवगा अणंतगुणा नपुंसमवेयगा अणंतगुणा ।। (खू० २५८) "अहवे'त्यादि, गमवा' प्रा.सन्तरेण धिाः सी . प्रज्ञप्तास्तद्यथा-वीवेदका: पुरुषवेदका नपुंसकवेदका अवेदकाः । कायस्थितिचिन्तायां स्त्रीवेदकस्य 'एगेणं आएसेणं जह. एणं समय'मित्यादि पूर्व विविधप्रतिपत्तौ प्रपश्चवरे व्याख्यातमिति न भूयो व्याख्यायते, पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृत्य पुरुषवेदानामन्तर्मुहूर्त जीवित्ला भूयः स्लीवेदादिषु कस्यापि गमनात् । अथ यथा स्त्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेक समयं तं वेदमनुभूय मृतस्यैकसमयता व्य येते तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मान्न भवति?, उच्यते, उपशमश्रेष्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेषूत्पद्यते नान्यवेदेषु, तेन श्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेण जघन्यत एकसमयता लभ्यते, न पुरुषवेदस्य, तस्य जन्मान्तरेऽपि सावत्येन गमनात्, ततो जघन्य पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, तश्च देवमनुष्यतिर्यम्भवभ्रमणेन | वेदितव्यं, नपुंसकवेदो जघन्यत एकं समयं, स चैकः समय उपशमनेणौ वेदोपशमानन्तरमेकं समयं नपुंसककेदमनुभूय मृतस्य परिभावनीयो मरणानन्तरं पुरुषवेदेषुत्पादात् , उत्कर्पतो वनस्पतिकालः, स च प्रागनेकधा दर्शितः, अवेदको द्विविधः-सायपर्यवसितः । क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, स च जघन्यत एक समयं, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात् , उत्कर्षतोअन्तर्मुहर्त, तदनन्तरं मरणत: पुरुपवेदसक्रान्त्या प्रतिपाततो येन बेदेनोपशमश्रेणिं प्रतिपन्नस्तद्वेदोद्यापत्या सवेदकत्वात् । अन्तर. चिन्तायां वीवेवस्थान्तरं जघन्यतोऽन्तर्मुहूर्त, तोपशान्तवेदे पुनरन्तर्मुहून स्त्रीवेदोदयापत्त्या, यदिवा स्त्रीभ्य उद्धृत्य पुरुषवेदेषु नपुं % % %

Loading...

Page Navigation
1 ... 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935