Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
भंते १० २, जह० अंतोसु० को० वणस्सतिकालो, तिरिक्खजोगिणी णं भंते १०१, जह० अंतो० to तिनि पलिओमाई पुष्धकोडिपुहुप्तमम्भहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी णं भंते १०१, जह० दस वाससहस्साई उ० पणपन्नं पलिओयमाई, सिद्धे णं भंते! सिद्धसि० १, गोयमा ! सादीए अपजवलिए। गेरहयस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उको० षणस्सतिकालो, तिरिक्खजोणियस्स णं भंते! अंतर कालओ० ?, जह० अंत० उ० सागरोषमसतपुहुत्तं सातिरेगं, तिरिक्खजोगिणी णं भंते! अंतरं कालओ केवविरं होति ?, गोयमा ! जह० अंतोमुहुत्तं उक्क० वणस्सतिकालो, एवं मणुस्सस्सवि मसीए वि, देवरसवि देवीवि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपजबसियस्स णत्थि अंतरं ॥ एतेसि णं मते ! रयाणं तिरिक्खजोणियाणं तिरिक्खजोगिणीणं मणूसाणं मणूसीणं देवाणं देवी सिद्धाण करे० १, गोयमा ! सव्वत्थोवा मणुस्सीओ मणुस्सा असंखेज्जगुणा नेरड्या असंखिजगुणा तिरिक्लजोणिणीओ असंखिज्जगुणाओ देवा संखिजगुणा देवीओ संखेज्जगुणाओ सिद्धां अतगुणातिरिक्खजोणिया अनंतगुणा । सेसं अट्ठविहा सव्वजीवा पण्णत्ता ॥ ( सू० २३८ ) 'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण अष्टविधाः सर्वजीत्राः प्राप्तास्तद्यथा - तैर विकास्तिर्यग्योनास्तिर्यग्योन्यो मनुष्या मनुष्यो देवा देव्यः सिद्धाः । तत्र नैरविकादीनां देवीपर्यन्तानां कार्यस्थितिरन्तरं च संसारसमापन सप्तविधप्रतिपत्ताविव सिद्धस्तु कार्यस्थितिथि
Loading... Page Navigation 1 ... 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935