Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
- सकवेदेषु घाऽन्तर्मुहूर्त जीवित्वा पुन: स्त्रीलेनोस्पत्या भावनीय, उत्कर्पतो बनस्पतिकालः, पुरुषवेदस्यान्स जघन्क्त एक समयं, पुरु
यस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्यादात् , उत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जघन्यतोऽन्तर्मुहूर्त, वञ्च स्त्रीवेदोक्त18 प्रकारेण भावयितव्यं, उत्कर्षतः सागरोपमशतपृथक्वं साविक, इन ऊई निश्मा मारिगः सहो रहुंगावेदोदयभावात् , सवे
दकस्य सायपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूत्तेन कस्यापि भेगिसमारम्भात् , उत्कर्षतोड
नन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्य: कालतः क्षेत्रतोऽपाई पुद्गलपरावर्त देशोनं, तावत: कालादूई पूर्वप्रतिपन्नोपशमणिकस्य । " पुनः श्रेणिसमारम्भात् । अल्पबहुलचिन्तायां सर्वस्तोका: पुरुपवेदकाः गतित्रयेऽप्यल्पत्यात्, स्त्रीवेदकाः सङ्गोयगुणाः, तिर्यगतौ त्रिहै गुणत्वात् (मनुष्यगतौ सप्तविंशतिगुणत्वात् ) देवगतौ द्वात्रिंशद्गुणत्यात् , अवेदका अनन्तगुणाः, सिद्धानामनन्ततात , नपुंसकवेदका भनन्तगुणाः, धनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वास ॥
अरवा चउब्धिहा सवजीवा पण्णता, तंजहा-चक्खुदंसणी अचक्खुदंसणी अवधिदसणी केवलिदसणी ॥ चक्खुदंसणी पं भंते !०१, जहः अंतो० उक्को सागरोवमसहस्सं सातिरेगे, अचक्खुदंसणी दुविहे पण्णत्ते-अणातीए घा अपञ्जवसिए अणाइए वा सपज्जवसिए । ओहिदंसणिस्स जह० इकं समयं उको दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदसणी साइए अपज्जवसिए । बक्खुदंसणिस्स अंतरं जह० अंतोमु० उक्को० वणस्सलिकालो। अचक्खुदंसणिस्स दुधिहस्स नत्थि अंतरं । ओहिदसणस जह• अंतोनु० उक्कोसे० घणरसहकालो। केबलदं
Loading... Page Navigation 1 ... 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935