Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 894
________________ S स्योत्कपेतोऽप्येतावन्मात्रखातू, तथा चाह-प्रथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीतसत्रेऽनाघपयवसितस्य। नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतलापगमे पुनः संसारापरीतखस्यासम्भवात् , नोपरीत्तनोअपरीतस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितलात । अल्पबहखचिन्तायां सर्वस्तीकाः परीत्ताः, कायपरीचानां संसारपरीचानां चाल्पत्वात् , नोपरीत्तानोअपरीचा अनन्तगुणाः सिद्धानामनन्तलात, अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतलात् ।। अहवा तिषिहा सव्वजीवा पं० त०----पजत्तगा अपनत्तगा नोपज्जत्तगानोअपवत्सगा, पजसके णं भंते !०, जह. अंतो० उक्को सागरोवमसतपुरतं साइरेगं । अपजत्तगे णं भंते, जह० अंतो. उको अंतोनोपजन्तणोअपजसए सातीए अपज्जवसिते। पजत्तगस्स अंतर जह० अर उको अंतो०, अपजसगस्स जह० अंतो० उको० सागरोवमसयपुहसं साइरेगं, तइयस्स पत्थि अंतरं । अप्पाबहु. सध्यस्थोवा नोपज्जत्तगनोअपजत्तगा अपजत्तगा अर्णतगुणा पज्जत्तगा संखियगुणा (सू०२५२) 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाच, तत्र दिपर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त, अपर्याप्तकेभ्यः पर्याप्रेतत्पद्यान्तर्मुहूर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् , उत्कर्षतः सांगरोपमशतपथक्वं सातिरेक, तत ऊई नियमतोऽपर्याप्तकभावात् , लब्ध्यपेक्षं चेदं सूत्र, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिदोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्महरांमत्कर्षतोऽप्यन्तमहत्तै. अपर्याप्नलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात्, नवर *

Loading...

Page Navigation
1 ... 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935