Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 893
________________ - *% ऊझै नियमतः संसारिणः साधारणभावात् ।। संसारपरीत्तविषयं प्रश्रसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तावजाता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात् , उत्कर्षेणानन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः, क्षेत्रतो देशोनमपार्द्ध पुद्गलपरा-14 वर्त यावत् , तत ऊर्द्ध नियमतः सिद्धिगमनाद्, अन्यथा संसारपरीत्तत्वायोगात् ॥ 'अपरीत्ते णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, | भगवानाह-गौतम! अपरीतो द्विविधः प्रज्ञप्रस्तद्यथा-कायापरीत्तः संसारापरीत्तश्च, कायापरीत्त:-साधारणः, संसारापरीत्त:-कृष्णपाक्षिकः, तत्र कायापरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! जयन्येनान्तर्मुहूर्त, तत ऊझे कस्यापि प्रत्येकशरीर | उत्कर्षतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सर्पिण्यवसापिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असङ्ख्येयाः पुद्गलपरावर्ता:, ते च पुद्रलपरावर्ता आवलिकाया असङ्ख्येयो भागः । संसारापरीत्तप्रभसूर्य प्रतीतं, भगवानाह-गौतम! संसारापरीत्तो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो न जातुचिदपि सिद्धि गन्ता, अनादिको वा सपर्यवसितो भव्यनिशेषः । नोपरीतनोअपरीत्तविषयं प्रभसूर्य प्रतीस, नोपरीत्तनोअपरीत्तो हि सिद्धः, सच साद्यपर्यवसित एवं प्रतिपाताभावात् । साम्प्रतमन्तरमाह|'कायापरीत्तस्स 'मित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतन! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहू स्थित्वा भूयः प्रवेकशरी-15 रिष्वागमनात् , उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुत्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधारणेष्ववस्थानात् ॥ संसार| परीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! नास्त्यन्तरं, संसारपरीतत्वापगमे पुनः संसारपरीतलाभारात्, मुक्तस्य प्रतिपातासम्भवात् । कायापरीत्तसूत्रे जघन्यतोऽन्तर्मुहत, प्रत्येकशरीरेवन्तर्मुहर्न स्थित्वा भूयः कायापरीतेषु कस्याप्यागमनसम्भवात् , उत्कपतोऽसहयेयं कालं यावदू, असोया उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽसोया लोकाः, पूधिव्यादिप्रत्येकशरीरभवभ्रमणकाल

Loading...

Page Navigation
1 ... 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935