Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिध्यादृष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहसमुत्कर्षतोऽप्यन्तर्मुहूर्त, सम्यग्मिध्यादर्शन-15 कालस्य स्वभावत एवैतावन्मावत्वात् , नवरं जवन्यपदादुष्कृष्टपदमधिकमवसातव्यम् । साम्प्रतमन्तरमाह-'सम्मदिद्विस्स णं भंते ! इत्यादि प्रश्नसूत्रं सुगम, भगबानाह-गौतम! साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, | सम्यक्त्वात् प्रतिपत्यान्तर्मुहत्तैन भूयः कस्यापि सम्यक्त्वप्रत्तिपत्तेः, उत्कर्पतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्तम् । मिथ्याष्ट्रिसूत्रेउनाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादिवायोगात् , सादिसपर्यवसितस्य ज. चन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शन| कालच साटमा उत्कार वैवानिकि । सामिप्यार पिस्त्रे जघन्यतोऽन्तर्मुहूर्त, सम्यग्मिध्यादर्शनात् प्रतिपत्यान्तर्मुर्तेन भूयः | कस्यापि सम्यग्मिथ्यादर्शनभावात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त देशोनं, यदि सम्यग्मिध्यादर्शनात् प्रतिपतितन्य भूयः || सम्यग्मिध्यादर्शनलाभस्तत एतावता कालेन नियमेन अन्यथा तु मुक्तिः । अल्पवहुवचिन्तायां सर्वस्तोकाः सम्यग्मिथ्याचः, तत्परिपामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानलान, सम्यग्दृश्योऽनन्तगुणाः सिद्धानामनन्तत्वान्, तभ्यो मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तलात तेषां च मिध्याहष्ठित्वात् ॥
अहवा तिविहा सधजीवा पण्णत्ता-परित्ता अपरित्ता नोपरित्तानोअपरित्ता । परिणं भंते! कालतो केवचिरं होति?, परित्ते दुविहे पण्णत्ते-कायपरित्ते य संसारपरित्ते य । कायपरिसे णं भंते !, जह अंतोमु० जक्को० असंखज़ कालं जाव असंखेल्ला लोगा । संसारपरित्ते णं
25E0%AAREE
%
Loading... Page Navigation 1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935