Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 892
________________ भंते! संसारपरित्तेत्ति कालओ केवचिरं हाति?, जह० अंती० उको अणतं कालं जाव अवर्ल्ड पोग्गलपरियह देसूणं । अपरित्ते णं भंते !, अपरित्ते दुधिहे पण्णसे, कायअपरित्ते य संसारअपरित्ते य, कायअपरित्ते णं जह० अंतो उक्को० अणंतं कालं, वणस्सतिकालो, संसारापरित्ते दुषिहे पपणसे-अणादीए वा अपजवसिते अणादीए वा सपञ्जवसिते, गोपरिसेणोअपरित्ते सातीए अपजवसिते । कायपरित्तस्स जह• अंतरं अंतो० उक्को० वणस्सलिकालो, संसारपरिसस्स पत्थि अंतरं, कायापरित्तस्स जह० अंतो० उक्को' असंखिज्जं कालं पुदविकालो । संसारापरित्तस्स अणाझ्यस्स अपञ्जवसियस्स नत्थि अंतरं, अणाइयस्स सपनवसियस्स नत्थि अंतरं, णोपरीत्तनोअपरित्तस्सवि त्थि अंतरं । अप्पाबहु० सम्वत्थोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा (सू० २५१) 'अहवेत्यादि, अथवा सर्वजीवास्त्रिविधाः प्रज्ञतास्तद्यथा-परीता अपरीत्ता नोपरित्तानोअपरीत्ताश्च ॥ सम्प्रति कायस्थितिचिन्तापरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! परीतो द्विविधः प्राप्तस्तद्यथा-कायपरीत्तः संसारपरीत्तश्च, कायपरीत्तो नाम प्रत्येकशरीरी, संसारपरीत्तोऽपार्द्धपुद्गलपरावर्तान्त:संसारः, तत्र कायपरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूत्त, स च साधारणेभ्यः परीत्तेष्वन्तर्मुहूर्त स्थिला पुनः साधारणेषु गच्छतो वेदितव्यः, उत्कर्षतोऽसल्येयं कालं, असख्या उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽसया लोकाः, तथा चाह-पृथिवीकाला, किमुक्तं भवति?-पृथिव्यादिप्रत्येकशरीरकालः, तत

Loading...

Page Navigation
1 ... 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935