Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
भयो बुमिनामी पूर्षमासिक शानि:, साािवसित: पूर्व प्रतिपनोपशमश्रेणिः, उपशमश्रेणि प्रतिपद्य वेदोपशमोचरकालावे दिकखमनुभूय श्रेणिसमाप्तौ भवक्षयादपान्तराले मरणसो वा प्रतिपततो वेदोदये पुनः सवेदकत्योपपत्तः, तत्र योऽसौ सादिसपर्यवसितो जधन्येनान्तर्मुहूर्त श्रेणिसमाप्ती सवेदकले सति पुनरन्तर्मुहून श्रेणिप्रतिपत्तावचेदकत्वभावात् , आह-किमेकस्मिन् जन्मनि वेलाय
मुपशमश्रेणिलाभो भवति? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकार:--"नैकस्मिन् जन्मनि उपशमश्रेणिः क्षपकणिन है जायते, उपशमणिद्वयं तु भवत्येवे"ति, तत एवमुपपद्यते-जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्त कालं, तमेव कालक्षेत्राभ्यां निरूपयति
अनन्ता उत्सपिण्यवसर्पिण्यः एषा कालतो मार्गणा, क्षेत्रतोऽपार्द्धपुरलपरावर्स देशोनम् , एतावत: काला पूर्वप्रतिपन्नोपशमणेर-19 वश्यं मुक्त्यासन्नतया श्रेणिप्रतिपत्ताघवेदकस्वभावात् ।। 'अवेदए णं भंते।' इत्यादि प्रभसूत्रं पाठसिद्धं, भगवानाह-गौतम! अवेदको द्विविधः प्रज्ञप्तस्तयथा-सादिको वाऽपर्यवसितः[समयानन्तरी क्षीणवेदः, सादिको वा सपर्यवसित-उपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्यनेक समयं, उपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरेऽपि मरणे पुनः सवेदकत्वोपपतेः, उस्कतोऽन्तर्मुहूर्तमुपशान्तवेदश्रेणिकालं, तत ऊर्द्ध श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् ॥ अन्तरं प्रतिपिपादयिपुराह-सवेदगस्सणं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! अनादिकस्यापर्यवसितस्य सवेदकस्य नास्यन्तरं, अपर्यवसिततया सदा तद्भावापरित्यागात् , अनादिकस्य सपर्यवसितस्यापि नास्त्यन्तरं, अनादिसपर्यवसितो झपान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेदो न च क्षीणवेदस्य पुनः सवेदकत्वं प्रतिपाताभावान, सादिकस्य सपर्यवसितस्य सवेदकस्य जघन्येनेक समयमन्तरं, द्वितीयवारमुपशमणि प्रतिपन्नस्य वेदोपशमसमयानन्तरं कस्यापि मरणसम्भवात् , उत्कर्षेणान्तर्मुहू से द्वितीयं वारमुपशमश्रेणिं प्रतिपन्नस्योपशा
Loading... Page Navigation 1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935