Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
उत्कर्षतो हो समय त्रिसामयिकया एवं विग्रहगतेर्षाहुल्येनाश्रयणात् आह च चूर्णेकृत् -"ययपि भगवत्यां चतुःसामयि कोनाहारक उक्तस्तथाऽन्यत्र नाङ्गीक्रियते, कदाचित्कोऽसौ भावो येन, बाहुल्यमेवानीक्रियते, बाहुल्याच समयद्वयमेवेति । केवल्यनाहारकसूत्रं पाठसिद्धं भगवानाह - गौतम ! केवल्यनाद्दारको द्विविधः प्रज्ञप्तस्तद्यथा - मयस्थकेवल्यनाहारकः सिद्धकेषस्यनाहा|रकः || 'सिद्ध केवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सादिकापर्यवसितः सिद्धस्य साद्य पर्यव [सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ॥ 'भवत्थ केवलिअणाहारए णं भंते!' इत्यादि प्रनसूत्रं सुगनं, भगवानाह - गौतम ! भवस्थ केवल्यनाहारको द्विविधः प्रज्ञप्तः - सयोगिभत्रस्थ केवल्यनाहारकोऽयोगिभवस्थ केवल्यनाहारकञ्च तत्रायोगिभवस्थ केवल्य[नाहारकप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां नियमादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्त, नवरं जधन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् ॥ 'सजोगि भवत्थ केवलिअणाहारए णं भंते!' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! अ अघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिक केवलिसमुद्घातावस्थायां तृतीयचतुर्थपश्चमरूपाः तेषु केवलकारण काययोगभावान्, उक्त - "कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समय त्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥ १ ॥” साम्प्रतमन्तरं चिन्तयन्नाह - 'छउमत्थाहारयस्स णं भंते!' इत्यादि, छद्यस्याहारकस्य भदन्त ! अन्तरं कालतः कियचिरं भवति ?, भगवानाह - गौतम ! जघन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षत छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकालः, स च कालो जघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां विलासविक्यां विमहगतौ द्वौ समयाक्त्यिाहारकस्या
Loading... Page Navigation 1 ... 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935