Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 882
________________ PAGATHIASASALARIGA ***** जोगिभवत्थकेयलिशाकाहारगरता गरिस्थ वारंपविभंते! आहारगाणं अणाहारगाण य कयरे २ हितो अप्पा बहु०१, गोयमा सव्वत्थोवा अणाहारगा आहारगा असंखेजा॥ (सू०२४७) 'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-आहारकाश्च अनाहारकाश्च ।। अधुना कायस्थितिमाह----'आहारगे गं भंते।' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! आहारको द्विविधःप्रज्ञप्तस्तद्यथा-छमस्थाहारकः केवल्याहारकः, तत्र छप्रस्थाहारको जघन्येन क्षुल्लकभवप्रहगं द्विसमयोनं, एतच्च जघन्याधिकाराद्विमहेणागय क्षुल्लकमवग्रहणवत्सूत्पादे परिभावनीयं, तत्र यद्यपि नाम लोकान्तनिष्कुटादास्पारे चतु:सामयिकी पञ्चसामयिकी च विग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रमिदमुक्त, इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात् , उक्तच-"एक द्वौ वाऽनाहारकः" (तत्त्वा० अ० २ सू० ३१) इति, त्रिसामयिक्यो च विग्रहगतावाचो द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसयेयं कालम् , असोया उत्सर्पिण्यवसर्पिण्यः कालव:, ६ क्षेत्रतोऽलस्यासहधेयो भागः, किमुक्तं भवति -अङ्गलमात्रक्षेत्राडालासययभागे यावन्त आकाशप्रदेशास्तावन्त: प्रतिसमयमेकैकप्र देशापहारे यावता कालेन निलेपा भवन्ति तावत्य उत्सर्पिण्यवसर्पिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविनहोत्पत्ती च सततमाहारकः । केवल्याहारकामसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचान्तकृत् केवली प्रतिपत्तव्यः, उत्क तो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया ॥ अनाहारकविषयं स्त्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसू सुगम, भगवानाहगौतम! अनाहारको द्विविधः प्रज्ञप्तः-ग्रस्थोऽनाहारक: केवस्यनाहारकश्य, छन्मस्थानाहारकानसूत्रं सुगम भगवानाइ-गौतम! जयन्यव एकं समय, जघन्याधिकारादिसामयिकी विग्रहगतिमपेक्ष्यैतदवसातव्यं,

Loading...

Page Navigation
1 ... 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935