Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
भासएसिकालओ केवचिरं होति?, गोयमा! जहणणेणं एवं समयं उको अंतोमुहुसं ॥ अभासए णं भंते०, गोयमा! अभासए दुविहे पण्णत्ते-साइए वा अपज्जवसिए सातीए वा सपजवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह• अंतो० उको० अणंतं कालं अणंता उस्सपिणीओसप्पिणीओ वणरसतिकालो || भासगस्स गं भंते! केवतिकालं अंतरं होति?, जहरू अंतो० उक्त अणतं कालं वणस्सतिकालो । अभासग सातीयस्स अपज्जवसियस्स णस्थि अंसरं, सातीयसपञ्जवसियस्स जहणणेणं एवं समयं उक्क अंतो। अप्पाबहु० सम्वत्थोषा भासगा अभासगा अणंतगुणा ॥ अहवा दुविहा सव्यजीवा ससरीरो य असरीरी य असरीरी जहा सिद्धा, थोवा असरीरी ससरीरी अणतगुणा ।। (सू० २४८) 'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाच, भाषमाणा भाषका इतरेऽभाषका: ॥ सम्प्रति कायस्थितिमाह-'सभासए णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवाना--गौतम! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणातन्यापारस्याप्युपरमात् , उत्कर्षेणान्तर्मुहूर्त, तावन्तं कालं निरन्तरं मापाद्रव्यग्रहणनिसर्गसम्भवात् , तत ऊर्च जीवस्वाभाव्यान्नियमत एवोपरमति ॥ अभाषकप्रश्नसूत्रं सुगम, भगवानाह-गौतम! अभाषको द्विविधः प्रसतस्तद्यथा-सादिको वाऽ. पर्यवसित: सिद्धः, साविको वा सपर्यवसितः स च पृथिच्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जयन्येनान्तर्मुहूर्त, भाषणादुपरम्यान्तर्मुहूर्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभषस्य वा जघन्यत एतावन्मात्रकालखान् , उत्कर्षतो वनस्पतिकालः,
Loading... Page Navigation 1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935