Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 888
________________ स चानन्ता उत्सर्पिण्यापिण्यः केोयाः पुद्गलपरावर्त्ताः ते च पुलपरावर्त्ता आवलिकाया असपेयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह – 'भासगस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जवन्येनान्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भाषकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यंवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतो ऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वान्, तस्य च जघन्यत उत्कर्षवञ्चैतावन्मात्रत्वात्, अल्पबहुत्वसूत्रं प्रतीतम् ॥ ' अहवे' त्यादि, सशरीराः - असिद्धा अशरीरा:- सिद्धाः, ततः सर्वाव्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि ।। अहवा दुविहा सव्वजीवा पण्णत्ता, संजा -- चरिमा श्रेव अचरिमा चैव ॥ चरिमे णं भंते । चरिमेसि कालतो केवचिरं होति ?, गोयमा ! चरिमे अणादीए सपज्जयसिए, अचरिमे दुबिहे - अ नातीए वा अपञ्जवसिए सातीए अपज्जवसिते, दोपहंपि णत्थि अंतरं, अध्याबहुं सव्वत्थोवा अचरिमा परिमा अनंतगुणा । [ अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवसा य, दोपि संचिणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सम्वत्थोवा अणागारोवसा सागारोषउत्ता असंखेजगुणा ] सेत्तं दुविहा सबजीवा पश्शता ] ॥ ( सू० २४९ ) ' अहवे' त्यादि, चरमाः - परमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमाः - अभव्याः सिद्धाश्च । कायस्थितिसूत्रे च - रमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः सादिको वा

Loading...

Page Navigation
1 ... 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935