Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 881
________________ केवलिआहारए णं जाव केवचिरं होह?, गोयमा! जह• अंतोमु० उक्को० देसूणा पुचकोडी॥ अणाहारए गं भंते ! केवचिरं०१, गोयमा! अणाहारए दुविहे पण्णत्ते, तंजहा-छउमत्थअणाहारए य केवलिअणाहारए य, छउमस्थअणाहारए णं जाव केवचिरं होति?, गोयमा ! जहण्णेणं एकं समयं उकस्सेणं दो समया । केवलिअणाहारए दुविहे पण्णत्ते, तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य॥ सिद्धकेवलियणाहारए णं भंते! कालओ केवचिरं होति?, सातिए अपजयसिए । भवत्थकेवलियणाहारए गं भंते। कइविहे पण्णसे, भवस्थकेवलिया दुविहे पण्णत्ते-सजोगिभवत्यकेनालिसणालाना ग जोगिभनय केनलिअणाहारए य । सजोगिभवत्थकेवलिअणाहारए णं भंते! कालओ केयचिरं १, अजहण्णमणुक्कोसेणं तिण्णि समया। अजोगिभवत्थकेवलि० जह. अंतो० उक्को० अंतोमुहुरतं ॥ छउमत्थआहारगस्स केवतियं कालं अंतरं?, गोयमा! जहणणं एक समयं उक्को दो समया। केवलिआहारगस्स अंतरं अजहण्णमणुक्कोसेणं तिण्णि समया ॥ छउमस्थअणाहारगस्स अंतरं जहन्नेणं खुडागभवग्गहणं दुसमऊणं उक० असंखेनं कालं जाव अंगुलस्स असंखेजतिभागं । सिद्धकेवलिअणाहारगस्स सातीयस्स अपजवसियस्स णत्थि अंतरं ॥ सजोगिभवत्थकेवलिअणाहारगस्स जह. अंतो० उक्कोसेणवि, अ.

Loading...

Page Navigation
1 ... 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935