Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
प्यन्तरं तावदिति । केवल्याहारकप्रभसूत्रं सुगमं, भगवानाह - गौतम! अजघन्योत्कर्षेण त्रयः समयःः, केवल्याहारको हि सयोगिभस्वस्थ केवली, तस्य चानाहारकत्वं श्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ॥ सम्प्रत्यनाहारकस्थान्तरं चिचिन्त
प्रथमस्थानाद्दारकस्याह – 'छउमत्थाणाहारवस्व पणं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येन शुभग्रहणं द्विसमयोनं, उत्कर्षतोऽसङ्ख्येयं कालं यावदङ्गुलस्या सोयो भागः, यावानेव हि छद्मस्थाहारकस्य कालस्तावानेव - स्थानाारणान्तरं हाय कोन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽङ्गुलस्यासयो भागः, एतावन्तं कालं सततमविप्र णोत्पादसम्भवात् ततश्छद्यस्थानाद्दारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने र शुलकभव प्रणमित्युक्तं तत्र शुद्धकभवमहणमिति कः शब्दार्थः ?, उच्यते, क्षुलं लघु स्तोकमित्येकोऽर्थः खमेव क्षुल्लकं- एका| युष्क संवेदनकालो भवस्तस्य ग्रहणं संवन्धनं भवग्रहणं, क्षुद्धकं च तद् भवग्रहणं च क्षुल्लकभचग्रहणं तचावलिकातश्चिन्त्यमानं षट्पचाशदअधिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति ?, उच्यते किञ्चित्समधिकानि सप्तदश, कथमिति चेदुच्यते-इह मुहूर्त्तमध्ये सर्वसङ्ख्यया पच्चपष्टिः सहस्राणि पञ्च शतानि षट्त्रंशानि क्षुल्लकभवग्रहणानां भवन्ति यत उक्तं चूर्णो"सिहरसाई पंचैव सया हवति छत्तीसा । खुडागभजग्गहणा हवंति अंतोमुहुत्तमि ||१|| ” आनप्राणाय मुहूर्त्ते त्रीणि सहस्राणि सप्त शतानि त्रित्यधिकानि, उक्तभ्व — "तिशि सहस्सा सच य सयाई तेवत्तारं च ऊसासा । एस मुहुत्तो भणिओ सवेद्दि अनंतनाणीहिं ।। १ ।। " ततोऽत्र त्रैराशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैखिभिः सहसैरुच्छ्रासानां पश्चषष्टिः सहस्राणि पथ्व शतानि षत्रिंशानि क्षुल्लकभवमणानां भवन्ति तत एकेनोच्छ्रासेन किं लभामहे ?, राशित्रयस्थापना - ३७७३।६५५३६।१। अत्रान्त्य
Loading... Page Navigation 1 ... 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935