Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
***XXXXXXX
कायस्थितिमाह-'णाणी णमित्यादि प्रशसूत्रं सुगर्म, भगवानाहौतम! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसिष्ठः, स च केवली केवलज्ञानस्य साद्यसपर्यवसितत्वात् , सादिको वा सपर्यवसितो मतिज्ञानादिमान, मतिजानादीनां उद्यस्थिकतया सादिसपर्यवसितलात, 'तत्थ णमित्यादि, तत्र वोऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, सम्यक्त्वस्य जघन्यत एतावन्मात्रकालखात् सम्यक्खवतश्च ज्ञानिवात् , यथोक्तम्- सम्यग्दृष्टानं मिथ्यादृष्टेविपर्यास" इति, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकालस्याप्युत्कर्षत एतावन्मावत्वात् , अप्रतिपतितसम्यक्त्वस्य विजयादिगमननवणात् , तथा च भाष्यम्["दो बारे विजयाइसु गयस्स तिलिजुए अहव ताई। अइरेगं नरमधियं नाणाजीवाण सम्बद्धा ॥१॥" [द्वौ बारी विजयादिषु गतस्व अथवा त्रीनच्युते तानि । अतिरेको नरभविक नानाजीवानां सर्वाद्धा ॥ १॥1'अण्णाणी णं भंते।' इत्यादि प्रसूत्रं सुगम, भगवानाह-गौतम! अज्ञानी विविधः प्रजास्तद्यथा-अनादिको वाऽपर्यवसितः अनादिको बा सपर्यवसित: सादिको वा सपर्यवसितः, वत्रानाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिध्याष्टिः सभ्यस्त्वमासाद्याप्रतिपतितसम्यक्त्व एव अपकणि प्रतिपत्स्यते, सादिसपर्यवसितः सम्यग्दृष्टिभूत्वा जातमिथ्यादृष्टिः, म जघन्येनान्तर्मुहूर्त सम्यक्त्वात् प्रतिपय पुनरन्तमुहूर्तेन कस्यापि सम्यग्दर्शनावरपिसम्भवात् , उत्कर्षेणानन्तं काल, अनन्ता उत्सपिण्यवसर्पिण्य: कालत: क्षेत्रतोऽपाई पुगलपरावर्त देशोनं । साम्प्रतमन्तरं प्रतिपादयति-पाणिरसणं भंते!' इत्यादि, ज्ञानिनो भदन्त! अन्तरं कालत: कियविरं भवति, |भगवानाह-गौतम! सादिकस्यापर्यवसितस्य नास्त्यन्तरं, अपर्यवसितलेन सदा तद्वावापरित्यागात् , सादिकस्य सपर्यवसितस्य जघन्य-| तोऽन्तर्मुहूरी, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावात् , उत्कर्षण अनन्तं कालं, अनन्दा उत्सर्पिण्यवसर्पिण्यः
Loading... Page Navigation 1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935