Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
तिवेदस्य श्रणसमारुद्ध पुनः सवेदकत्वभावात् । अवेदकसूत्रे सादिकस्यापर्यवसितस्वावेदकस्य नास्त्यन्तरं क्षीणवेदस्य पुनः सर्वेदत्वाभावात् वेदानां निर्मूलका कषितत्वात् सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्त्त, उपशमश्रेणिसमाप्तौ सवेदकले सति पुनरन्तर्मुहूर्त्तेनोपशम श्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपापुद्रलपरावर्त्त देशोनं, एकवारमुपश्रेणिं प्रतिपद्य तत्रावेदको भूला श्रेणिसमाप्तौ सवेदकत्वे सति पुनरेतावता कालेन श्रेणिप्रतिपत्ताववेदकत्वोपपत्तेः ! अल्पबहुत्रमाह - 'एएसि णं भंते! जीवा' इत्यादि पूर्ववत् ॥ प्रकारान्तरेण द्वैविध्यमाह – ' अहवे' त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - सकपायिकाच अकषायिकाश्च सह कपाया येषां यैर्वा ते सकषायाः त एव सकषायिकाः, प्राकृतत्वात् स्वार्थे इकप्रत्ययः, एवं न विद्यन्ते कषाया येषां ते अकपायाः २ एवाकषायिकाः । सम्प्रति कार्यस्थितिमाह – 'सकसाइयस्से' त्यादि, सकपाकिस्य विविधस्यापि संचिट्टणा कायस्थितिरन्तरं च यथा सवेदकस्य, अकषायिकस्य द्विविधभेदस्यापि कार्यस्थितिरन्तरं च यथाSवेदकस्य तचैवम्— 'सकसाइए णं भंते! सकसाइयत्ति कालतो के चिरं होइ ?, गोयमा ! सक्साइ तिविहे पन्नने, तंजा-अणाइए वा अपजवसिए जणाइए वा सपज्जवसिए साइए वा सपजवसिए, तस्थ जे से साइए सपज्जवसिए से जहणेणं अंतोमुहुत्तं उकोसेणं अनंतं कालं अनंता ओसपिणिउस्सप्पिणीओ काळतो खेत्ततो अवडूयोग्गपरियहं देणं, अकसाइए णं भंते! अकसाइयत्ति कालओ केवचिरं होइ ?, गोयमा ! अफसाइए दुविहे पन्नत्ते, तंजा - साइए वा अपज्जबसिए साइए वा सपज्जबसिए तत्थ णं जे साइए सपंजबसिए से जहणेणं एवं समचं उकोले अंतोमुहुत्तं । सकसाइयस्स णं भंते! अंतरं कालतो केवचिरं होइ ?, गोयमा ! अणाइयरस अपज्जवसियरस नत्थि अंतरं, अणाइरस सपज्जवसियस्स नत्थि अंतरं, साइयस्स सपज्जवसियस्स जहणणेणं एवं समयं
Loading... Page Navigation 1 ... 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935