Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 875
________________ यके तहेव भाणियब्वे ॥ अहया दुविहा सव्धजीवा-सलेसा य अलेसा य जहा असिद्धा सिद्धा, सब्वत्थोवा अलेसा सलेसा अणंतगुणा (सू० २४५) अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाच अनिन्द्रियान, तत्र सेन्द्रिया:-संसारिणः अनिन्द्रिया:-सिद्धाः, उपाधिमेदात्पृथगुपन्यासः। एवं सकायिकादिष्वति भावनीयं, तत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धबक्तव्यं, अनिन्द्रियस्य सिद्धवत , - सइंदिर मते . साइंदिपत्ति झाल्यो केचचिरं होइ ?, गोयमा! सईदिए दुबिहे पन्नत्ते, तंजहा-अणाइए वा अपञ्जवसिए अणाइए वा सपज्जवसिए, अणिदिए णं भंते ! अणिदिएत्ति कालतो केवचिरं होइ?, गोयमा! साइए अपजबसिए, सइंदियरसणं भंते ! कालओ केवचिरं अंतरं होइ ?, गोयमा! अणाइयस्स अपजवसियस्स नस्थि अंतरं, अपाइन्यस्स सपजवसियस्स नथि अंतर, अ गिदियस्स णं भंते ! अंतरं कालतो केवचिरं होही, गोयमा ! साइयस्स अपञ्जवसियस्स नस्थि अंतरं' इति, अल्पयत्वसूत्रं पूर्ववडावनीयं । द एवं कायस्थित्यन्तराल्पवहत्वसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषयाण्यपि भावयितव्यानि, तवम -ब्रहवा दुविहा सबजीवा पण्णत्ता, तंजहा-सकाइया चेव अकाइया चेव, एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चेय अलेस्सा चेव ससरीरा चेव असरीरा चेव संचिट्ठणं अंतरं अध्पाबहुयं जहा सकाइयाणं ।' भूयः प्रकारान्तरेण द्वैविध्यमाह-'अहवेत्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-सवेदकाश्च अबेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह-सवेदए थे भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सवेदकत्रिविधः प्रज्ञप्तस्तद्यधा-अनायपर्यवसित: अनादिसर्यवसितः सादिसपर्यवसितश्व, तत्रानाद्यपयेवसितोऽभव्यो मध्यो वा स्थाविधसामन्यभावान्मुक्तिमगन्ता, उक्तञ्च-- भब्वावि न सिझंति केई" इत्यादि, अनादिसपर्यवसितो

Loading...

Page Navigation
1 ... 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935