Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 873
________________ SKAHAKAAR बद्धमष्टप्रकारं कर्म ध्मातं-भस्मीकृतं यैस्ते सिद्धाः, पृषोदरादित्यादिष्टरूपनिष्पत्तिः, निर्दग्धकम्मेंन्धना मुक्ता इत्यर्थः, 'असिद्धाः' संसारिणः, चशब्दो स्वगतानेकभेदसंदर्शनार्थों ॥ सम्प्रति सिद्धस्य कायस्थितिमाह -'सिद्धे 'मित्यादि, सिद्धो भदन्त ! सिद्ध इति-18 सिद्धत्वेन कालत: कियच्चिरं भवति ?, भगवानाहगतम! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्धस्वभावात् , अपर्यवसितता सिद्धवच्युतेरसम्भवात् ॥ असिद्धविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! असिद्धो द्विविधः प्रज्ञातस्तद्यथा नातिकोऽपर्षदरितः पारातियाः सवयसिसःतत्र यो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामध्यभावाद्वा सोऽनाद्यपर्यवसितः, यस्तु सिद्धिं गत: सोऽनादिसपर्यवसितः ।। साम्प्रतमन्तरं चिचिन्तयिपुराह-'सिद्धस्स णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सिद्धस्य सादिकस्यापर्यवसितस्य नास्यन्तरम्, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेती षष्ठी, ततोऽयमर्थ:-यस्मारिसद्धः सादिरपर्यवसितस्तस्मानास्यन्तरम् , अन्यथाऽपर्यवसिवसायोगान् ।। असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि नास्त्यन्तरं, भूयोऽसिद्धत्वायोगात् ॥ साम्प्रतमेतेषामेवाल्पबहुलमाह-'एएसि णमित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वतोकाः | सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्यात् ॥ । अहवा दुविहा सब्यजीवा पण्णता, तंजहा-सइंदिया चेव अजिंदिया चेव । सइंदिए णं भंते! कालतो केवचिर होइ?, गोयमा सइंदिए दुविहे पण्णत्ते-अणातीए वा अपज़बसिए अणाईए वा सपजवसिए, अणिदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नस्थि। सव्वत्थोषा अणि 4%

Loading...

Page Navigation
1 ... 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935