Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 868
________________ अपढमसमयएगिदिया अणंतगुणा ॥ (सू० २४३) ॥ सेतं वसविहा संसारसमावण्णगा जीवा पण्णसा, संसं संसारसमावण्णगजीवाभिगमे॥ 'तत्थे'सादि, तत्र येते एवमुक्तवन्तोदशविधाः संसारसमापना जीवाःप्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयकेन्द्रिया अप्रथमसमयैकेन्द्रियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रियाः प्रथमसमयचतुरिन्द्रिया अप्रथमसमयपतुरिन्द्रिया: प्रथमसमयपञ्चेन्द्रिया अप्रथमसमयपचेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यामं पूर्ववत्॥साम्प्रतमेतेषामेव दशानां क्रमेण स्थिति निरूपयति-पढमसमयेयादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समय, द्वितीयादिषु समयेषु प्रथमसमयखविशेषणस्यायोगात्, एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयकेन्द्रियसूत्रे जघन्यतः साक्षुल्लक भवाहणं-षट्पञ्चाशदधिकावलिकाशतद्वयत्रमाणं समयोनं, समयोमता प्रथमसमयेऽप्रथमसमयत्वायोगात् , उत्कर्षतो द्वाविंशति वर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववत् , उत्कर्षतो द्वादश संवत्सराः समयोनाः, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत एकोनपञ्चाशद्वात्रिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत: षण्मासा: समयोनाः, अप्रथमसमयपधेन्द्रियसूत्रे जघन्यं प्राग्वत् , उत्कर्षतस्रयस्त्रिंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या ।। साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-'पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयैकेन्द्रिय इति-प्रथमसमयैकेन्द्रियत्वेन कालत: 'कियचिरं कियन्तं कालं यावद्भवति!, भगवानाह

Loading...

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935