Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
थमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवप्रहणे समयोने, तद्यथा-एक द्वीन्द्रियक्षुलकभवग्रहणमेव प्रथमसमयोनं, द्वितीयं सम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसमयद्वीन्द्रि-12 | यस्य जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तश्चैकेन्द्रियादिषु) [एवं प्रथमसमयत्रीन्द्रिय]क्षुल्लकभवं स्थिला भूयो द्वीन्द्रियखेनोत्पन्नस्य प्रथ-* मसमयातिकमे वेदितव्यं, उत्कर्षतोऽनन्तं कालमनन्ता उत्सपिण्यवसपिण्य: कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येया; पुद्गलपरावर्ताः, ते च पुद्गलपरावर्त्ता आवलिकाया असल्येयो भागः, एतावांश्च द्वीन्द्रियभवादुद्धसैतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिकमे भावनीयः, एवमप्रथमसमयत्रिचतुष्पश्चेन्द्रियाणामपि जघन्यमुत्कृष्ट चान्तरं वक्तव्यं, भावनाप्येतदनुसारेण स्वयं भावनीया || साम्प्रतमतेषामेकेन्द्रियादिप्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि णमित्यादि प्रत्रसूत्रं सुगम, भगवानाइ-गौतम ! सर्वस्तोका: प्रथमसमयपश्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादात् , तेभ्यः प्रथमसमयचतुरिन्द्रिया | विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिका:, प्रभूततराणां तेषामेकस्मिन् | समये उत्पादात् , तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादात्, तेभ्यः प्रथमसमयकेन्द्रिया | विशेषाधिकाः, इह ये द्वीन्द्रियादिभ्य उद्धृत्य एकेन्द्रियत्वेनोत्पयन्ते त एव प्रथमे समये वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, ते च प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासत्येया नानन्तगुणा इति ।। साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वमाह-एएसिण'मिसादि प्रभसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, ते. भ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेपाधिकाः, अत्र युक्तिवविधप्रतिपची सामान्यतो द्वित्रिच
RE
Loading... Page Navigation 1 ... 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935