Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 862
________________ उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्थक्त्वोपपत्तेः, अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येना-13 न्तरं क्षुल्लकभवग्रहणं समयाधिकं, तत्तु तिर्यग्योनिकक्षुल्लकभवग्रहणचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुलकभवनहणेन व्यवधाने सति तिर्थक्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात्, उत्कर्षतः सागरोपसशतपृथक्त्वं सातिरेक, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुलकभवप्रणेन व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकस्वादयवत् ॥ सम्प्रत्येषामेव चतुर्णा प्रथमसमयाना परस्परमल्पबहुखमाह-एएसिणमित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्या:, श्रेण्यसययभागमात्रखात् , तेभ्यः प्रथमसमयनैरयिका असहयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात, तेभ्यः प्रथमसमयदेवा असोयगुणाः, व्यन्तरज्योतिष्काणा|मतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयतिर्ययोऽसहयेयगुणाः, इह ये नारकादिगतित्रयादागत्य तिर्य-| क्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयतिर्यचो, न शेपाः, ततो यद्यपि प्रतिनिगोदमसोयो भागः सदा विग्रहगतिप्रथमसमयवत्ती लभ्यते तथाऽपि निगोदानामपि तिर्यक्लान ते प्रथमसमयतिर्यवः ते एभ्य: सहयगुणा एव ।। साम्प्रतमतेषामेव चतुर्णामप्रथमसमयानां | परस्परमल्पबहुत्वमाह-'एएसि 'मित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसयेयभागस्वात् , तेभ्योऽप्रथमसमयनैरयिका असोयगुणाः, अकुलमानक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिने यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयदेवा असहयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतलान, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् ॥ साम्प्रतमेतेषामेव नैरयिकादीनां. प्रत्येक प्रथमसमयाप्रथमसमयगतमल्पबहुखमाह-एएसि णं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतमः सर्वखोका: -PAHLADAVM 35523

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935