Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 860
________________ देषाण य कयरे २१, सव्वत्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखेज्जगुणा पढमसमयणेरड्या असंखिज्जगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असं गुणा अपढमसमयनेरड्या असंखेजगुणा अपढमसमयदेवा असंखेजगुणा अपरमसमयतिरिक्खजोणिया । तं अता संसारसमावण्णगा जीवा पण्णत्ता ॥ ( सू० २४१ ) अविडिवसी समन्ता ॥ 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तः अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- प्रथमसमयनैरविका अ प्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमय मनुष्या अप्रथमसमय मनुष्याः, प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुर्थ्यादिसमयवर्त्तिनः, एवं तिर्यग्योनिकादयो भावनीयाः ॥ साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह - ' पढमसमयनेरश्यस्त णमित्यादि प्रनसूत्रं सुगमं, भगधानाह गौतम ! एकं समयं द्वयादिषु समयेषु प्रथमसमयख विशेषणायोगात्, अप्रथम समयप्रभसूत्रं सुगमं, भगवानाह - गौतम! जघन्येन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्ता वेषाप्रथम समय विशेषणलभावात्, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समजोनानि । तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं अप्रथमसमयतिर्यग्योनिकानां जघन्येन धुलकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि पस्योपमा नि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसहस्राणि समयोनानि, उत्कर्षतस्वयस्त्रिंशत् सागरोपमाणि समयोनानि ॥ अधुनैषामेव कार्यस्थितिमाह – 'पढमसमयनेरइया णं भंते 1 पढमसमयनेरइयति

Loading...

Page Navigation
1 ... 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935