Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 864
________________ तेउछाइया वाउफाइया वणस्सइकाइया येइंदिया तेइंदिया चउरिंदिया पंचेंदिया ॥ ठिती सम्वेसि भाणियव्या ॥ पुढविकाइयाणं संचिट्टणा पुढविकालो जाव वाउकाइयाणं, वणस्सईणं वणस्सतिकालो, घेइंदिया तेइंदिया चरिंदिया संखेज़ कालं, पंचेंदियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अणतं कालं, वणस्सतिकाइयाणं असंखेनं कालं ॥ अप्पाबहुगं, सम्वत्थोया पंचिंदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया येइंदिया विसेसाहिया तेउवाइया असंखे० पुढधिका आउ० बाउ० घिसेसाहिया वणस्सतिकाइया अणंतगुणा । सेसं णवविधा संसारसमावण्णगा जीवा पण्णत्ता ।। (सू० २४२) णवविहपडिवसी समसा ।। ल तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो मवविधाः संसारसमापना जीवा: प्रज्ञाप्ताले एवमुक्तवन्तस्तद्यथा-पृथिवीकायिका अप्कायि कास्तेजस्कायिका वायुकायिका वनस्पतिकायिका द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया: पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ।। साम्प्रतमेतेषां स्थितिनिरूपणाथै सूत्रनवकमाह-'पुढविक्काइयस्सणं भंते! इत्यादि, एप सङ्केपार्थ:-सर्वत्रापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अप्कायिकस्य सप्तवर्षसहस्राणि, तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिकायिकस्य दशवर्पसहस्राणि, द्वीन्द्रियस्य द्वादश संवत्सराणि, त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, | चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रति कायस्थितिप्रतिपादनार्थ सूत्रनवकमाह-'पुढविकाइए भिंते!' इत्यादि, सर्वत्र जपन्येनान्तर्मुहूर्तमुत्कर्षतः पृथिवीकायस्वासयेयं कालमसोया उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतो **** * *

Loading...

Page Navigation
1 ... 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935