Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
प्रथमसमयनैरयिकाः, एकस्मिन् समये सङ्ख्यातीवाना [अन्यामम् १३००० ] मपि स्तोकानामेयोत्पादान , तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, चिरकालावस्थायिना सेषामन्याऽन्योत्पादनाविधभूत भावात् । एवं तिर्यग्यौनिकमनुष्यदेवसूत्राण्यपि पलव्यानि, नवरं तिगयोनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्याः, वनस्पतिजीवानामनन्तत्वात् ॥ साम्प्रतमेषामेव नैरयिकादीनां प्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह--'एएसिण'मित्यादि प्रश्नसूवं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसम-* यमनुष्याः, एकस्मिन् समये सख्यातीतानामपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयमनुष्या असण्यगुणाः, चिरकालावस्थायितयाऽतिप्राभूयेन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरयिका असक्येयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः | प्रथमसमयदेवा असोयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् , तेभ्यः प्रथमसमयतिर्यम्योनिका अ-2 साययगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात् , तेभ्योऽप्रथमसमयनैरविका असोयगुणा:, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले 5 द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, बनस्पतिजीवानामनन्तलात् , उपसंहारमाह-'सेत्त'मित्यादि ।। इति श्रीमलयतिरिविरचितायां जीवाभिगमटोकायां सप्तम्यां प्रतिपत्ता अष्टविधप्रतिपत्तिः।।
GRAPAA%ACA
अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्रातां नवविधप्रतिपत्तिमाह
तत्य णं जे ते एषमाहंसु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविकाइया आउकाझ्या
Loading... Page Navigation 1 ... 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935