Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
"
-
कालतो केवचिरं होइ ?' इति प्रश्नसूनं सुगम, भगवानाह-गौतम ! एकं समयं, तदनन्तरं प्रथमसभयत्यविशेषणायोगान् । अप्रथ-12 ||मसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणां भूयो भूयस्तावभावितया नैरन्तर्येणोत्पादायोगान् ।
प्रथमसमयतिर्यग्योनिकसूत्रं प्रथमसमयनैरयिकसूत्रवत् , अप्रथमतिर्यम्योनिकसूत्रे जघन्येत क्षुल्लकभवग्रहणं समयोनं, समबोनता प्रथमसमयहीनत्वात् , उत्कर्षतोऽनन्तकालं, स चानन्त: कालो वनस्पतिकाल: प्रागुक्तस्वरूपः । प्रथमसमयमनुष्यसूत्र पूर्ववत् , अप्र. थमसमयमनुध्यसूत्र जघन्यतः क्षुल्लकभरमण सभयोनं, तदनन्तरं मृलाऽन्यत्रोत्पादान , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपुथक्त्वाभ्यधिकानि समयोनानि, तानि सप्तसु भवेषु पूर्वकोट्यायुकेष्वष्टमे भवे देवकुर्वादिपुत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः॥ साम्प्रचमेतेषामेवाष्टानामन्तरं क्रमेण चिन्तयम्साह-पढमसमयनेरइयस्स णं भंते !' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरं ।
कालत: कियश्चिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, तानि दशवर्षसहस्रस्थितिकस्य । * नरयिकस्य नरकादुत्त्यान्यत्रान्तर्मुहूर्त स्थित्ला भूयो नैरयिकलेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो। | वनस्पतिकालः प्रतिपत्तव्यः, नरकादुडत्य पारम्पर्येण बनस्पनिषु गस्वाऽनन्तमपि चालमवस्थानात् , अप्रथमसमयनैरयिकसूत्रे जघन्यमन्तरं समयाधिकमन्तर्मुह, तच्च नरकादुद्धस्य तिर्यगगमें मनुष्यगर्भ वाऽन्तर्मुहत्तै स्थित्वा भूयो नरकेषूत्पद्यमानस्य भावनीय, समयाधिकसा प प्रथमसमयस्याधिकलात्, कचिदन्तर्मुहर्तमित्येव दृश्यते, तत्र प्रथमसमयोऽन्तर्मुहर्त एवान्तर्भावित इति पृथमोक्तः, | उत्कर्षतो बनस्पतिकाल: प्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानतः पुनस्तियश्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एक प्रथमसमयोनं तिर्यकालकभवग्रहगं द्वितीयं संपूर्णमेव मनुष्यक्षुल्लकमवप्रणनिति,
Loading... Page Navigation 1 ... 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935