Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
250%AA%*CAR
सल्येया लोकाः, एवमप्लेजोवायुकायिकानामपि द्रष्टव्यं, वनस्पतिकायिकस्यानन्त कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोकाः असोयाः पुद्गलपरावर्ताः आवलिकाया अरमानेयो भागः, हीन्द्रिय सोग नालं. ए वीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रियस्य च सागरोपमसहस्रं सातिरेकम् ॥ साम्प्रतमन्तरप्रतिपादनार्थमाह–'पुढविक्काइयस्स णमित्यादि, पृथिवीकायिकस्य भदन्त ! अ-15 न्तरं कालतः क्रियचिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तम् , अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकलेन कस्याप्युत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसापिण्य: कालत: क्षेत्रतोऽनन्ता लोकाः असक्येयाः पुद्गलपरावर्ताः, ते च पुद्गल| परावर्त्ता आवलिकाया असल्ययो भागः, पृथिवीकायादुदुत्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात् , एवमसेजोवायुद्वित्रिचतुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्च, सद्भावना प्रागिव, उत्कर्षतोऽसङ्ख्येयं कालमसालपेया उत्सर्पिण्य| वसपिण्यः कालतः क्षेत्रतोऽसयया लोका:, शेषकायेत्कर्षतोऽप्येतावन्तं कालमवस्थानसम्भवात् । साम्प्रतमेतेषामल्पबहुत्वमाह'एएसि णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः पञ्चेन्द्रियाः सयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितप्रतरासययभागवय॑सयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेगधिकाः, विष्कम्भसूच्यास्तेपां प्रभूतसक्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिका:, तेषां विष्कम्भसूच्याः प्रभूततरसयययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यस्खेजस्कायिका असयेयगुणाः, असयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासयलोकाकाशप्रदेशप्रमाणत्वात् , नेभ्योऽकायिका विशेषाधिका:, प्रभूततरासययलोकाकाशप्रदेशप्रमाणखात, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासकयेयलो
E
Loading... Page Navigation 1 ... 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935