Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 857
________________ | निरन्तरं सासु पूर्वकोट्यायुकेषु नये च भो देवोदित्याया द्रव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च, देवस्य देव्याश्च यैव भवस्थितिः सैव कायस्थितिः, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावनोत्पादाभावात् ।। साम्प्रतमेषामन्तरं चिचिन्तयिषुराह'नेरझ्यस्स णं भंते !' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्नुहूर्त, तञ्च नरक दुद्भुतस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मरणत: परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्पतोऽनन्तं कालं, स चानन्तः कालो बनस्पतिकालः, नरकादद्वत्तस्य पारम्पयेंणानन्तं कालं बनस्पतिष्यवस्थानात्, तिर्थयोनिकस्य जघन्येनान्तरमन्तमुहूर्त, तश्च तिर्यग्योनिकभवादुत्त्यान्यत्रान्तर्मुहर्च स्थित्वा भूयस्तियंग्योनित्वेनोत्पद्यमानस्य वेदितव्यम् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेकम् । तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः ॥ सम्प्रत्येतेषामेव सप्तरनां पदानामरूपबहुत्वमाह-एएसि ण'मि-2 त्यादि प्रभसूत्रं सुगम, भगवानाह-सस्तोका मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात् , ताभ्यो मनुष्या असत्येय गुणाः, संमूछिममनुष्याणां श्रेण्यसोयप्रदेशराशिप्रमाणखात्, तेभ्यस्तिर्यग्योनिकाः खियोऽसयेयगुणाः, प्रतरासयेयभागवर्निश्रेण्याकाशप्रदेशराशिप्रमाणखात्, ताभ्यो देवा: सयेयगुणाः, वानमन्तरज्योतिष्काणामपि जलचरतिर्यग्योनिकीभ्यः सोयगुणतया महादण्डके पठितवात् , तेभ्यो देव्यः सहयगुणा द्वात्रिंशद्रणत्वात् ; "बतीसगुणा बत्तीसरूवअहियाओ होति देवाणं देवीओ" इति वचनात् , ताभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तानन्तत्वात् , उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां षष्ठयां प्रतिपत्तौ सप्तविधमतिपत्तिः ॥

Loading...

Page Navigation
1 ... 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935