Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 68
________________ [३५५] चउहिं अत्थिकाएहिं लोगे फुडे पण्णत्ते तं जहा- धम्मत्थिकाएणं अधम्मत्थिकाएणं जीवत्थिकाएणं पुग्गलत्थिकाएणं; चउहिं बादरकाएहिं उववज्जमाणेहिं लोगे फुडे पण्णत्ते तं जहा- पुढविकाठाणं-४, उद्देसो-३ इएहिं, आउकाइएहिं, वाउकाइएहिं, वणस्सकाइएहिं । [३५६] चत्तारि पएसग्गेणं तुल्ला पन्नत्ता तं जहा- धम्मत्थिकाए, अधम्मत्थिकाए, लोगागासे, एगजीवे | [३५७] चउण्हमेगं सरीरं नो सुपस्सं भवइ तं जहा- पुढविकाइयाणं, आउकाइयाणं, तेउकाइयाणं, वणस्सइकाइयाणं । [३५८] चत्तारि इंदियत्था पुट्ठा वेदेंति तं जहा- सोइंदियत्थे घाणिंदियत्थे जिब्भिंदियत्थे फासिंदियत्थे । [३५९] चउहिं ठाणेहिं जीवा य पोग्गला य नो संचाएंति बहिया लोगंता गमणयाए, तं जहागतिअभावेणं, निरुवग्गहयाए, लुक्खताए, लोगाणुभावेणं । [३६०] चउव्विहे णाते प० तं०- आहरणे आहारणतद्देसे आहरणतद्दोसे उवण्णासोवणए, आहरणे चउव्विहे पण्णत्ते तं जहा- अवाए उवाए ठवणाकम्मे पडुप्पण्णविणासी; आहरणतद्देसे चउव्विहे पण्णत्ते तं जहा- अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे; आहारणतद्दोसे चउव्विहे पण्णत्ते तं जहाअधम्मजुत्ते पडिलोभे अत्तोवणीते दुरुवणीते; उवण्णासोवणए चउव्विहे पण्णत्ते तं जहा- तव्वत्थुते तवण्णत्थुते पडिणिभे हेतू, हेऊ चउव्विहे पण्णत्ते तं जहा- जावए थावए वंसए लूसए, अहवा हेऊ चउव्विहे पण्णत्ते तं जहा - पच्चक्खे अनुमाने ओवम्मे आगमे, अहवा हेऊ चउव्विहे पण्णत्ते तं जहा- अत्थितं अत्थि सो हेऊ, अत्थितं नत्थि सो हेऊ, नत्थित्तं अत्थि सो हेऊ, नत्थित्तं नत्थि सो हेऊं । [३६१] चउव्विहे संखाणे पण्णत्ते तं जहा- परिकम्मं ववहारे रज्जू रासी । अहोलोगे णं चत्तारि अंधगारं करेंति तं जहा- नरगा नेरइया पावाइं कम्माई असुभा पोग्गला, तिरियलोगे णं चत्तारि उज्जोतं करेंति तं जहा चंदा सूरा मणी जोती, उड्ढलोगे णं चत्तारि उज्जोतं करेंति तं जहा- देवा देवीओ विमाणा आभरणा । ॰ चउत्थे ठाणे तइओ उद्देसो समत्तो • 0 चउत्थो - उद्देसो ० [३६२] चत्तारि पसप्पगा पन्नत्ता तं जहा - अणुप्पन्नणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पओगेणं एगे पसप्पए अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्प पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए । [३६३] णेरइयाणं चउव्विहे आहारे पण्णत्ते तं जहा - इंगालोवमे मुम्मुरोवमे सीतले हिमसीतले । तिरिक्खजोणियाणं चउव्विहे आहारे प० तं०- कंकोवमे बिलोवमे नाममंसोवमे पुत्तमंसोवमे | [ मुनि दीपरत्नसागर संशोधितः ] [67] [ ३-ठाणं]

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141