Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 119
________________ [७८६] अट्ठहिं ठाणेहिं सम्मं घडितव्वं जतितव्वं परक्कमितव्वं अस्सिं च णं अढे नो पमाएतव्वं भवति अस्याणं धम्माणं सम्म सणणताए अब्भट्टठेतव्वं भवति, सताणं धम्माणं ओगिण्हणयाए उवधारणयाए अब्भुटेतव्वं भवति, पावाणं कम्माणं संजमेणकरणताए अब्भुट्टेयव्वं भवति, पोराणाणं कम्माणं तवसा विगिंचणताए विसोहणताए अब्भद्वेतव्वं भवति, असंगिहीतपरिजणस्स संगिण्हणताए अब्भुट्टेयव्वं भवति, सेहं आयारगोयरं गाहणताए अब्भुट्टेयव्वं भवति, गिलाणस्स अगिलाए वेयावच्चकरणताए अब्भुट्टेयव्वं भवति, साहम्मियाणमधि-करणंसि उप्पण्णंसि तत्थ अणिस्सितोवस्सितो अपक्खग्गाही मज्झत्थभावभूते कह नु साहम्मिया अप्पसद्दा अप्पझंझा अप्पतुमंतुमा उवसामणताए अब्भुट्टेयव्वं भवति । [७८७] महासुक्का-सहस्सारेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उड्ढं उच्चत्तेणं पण्णत्ता । [७८८] अरहतो णं अरिहनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराए परिसाए वादे अपराजिताणं उक्कोसिया वादिसंपया हत्था । [७८९] अट्ठसमइए केवलिसमुग्धाते पन्नत्ता तं जहा- पढमे समए दंडं करेति बीए समए ठाणं-८ कवाडं करेति ततिए समए मंथं करेति चउत्थे समए लोगं रेति पंचमे समए लोगं पडिसाहरति छटे समए मंथं पडिसाहरति सत्तमे समए कवाडं पडिसाहरति अट्ठमे दंडं पडिसाहरति । [७९०] समणस्स णं भगवतो महावीरस्स अट्ठ सया अनुत्तरोववाइयाणं गतिकल्लाणाणं ठितिकल्लाणाणं आगमेसिभदाणं उक्कोसिया अनुत्तरोववाइयसंपया हत्था । [७९१] अट्ठविधा वाणमंतरा देवा पण्णत्ता तं जहा- पिसाया भूता जक्खा रक्खसा किन्नरा किंपुरिसा महोरगा गंधव्वा । एतेसि णं अट्ठविहाणं वाणमंतरदेवाणं अट्ठ चेइयरुक्खा पण्णत्ता तं जहा- | [७९२] कलंबो उ पिसायाणं वडो जक्खाण चेइयं । तुलसी भूयाण भवे रक्खासाणं च कंडओ ।। [७९३] असोओ किन्नराणं च किंपुरिसाणं तु चंपओ । नागरुक्खो भुयंगाणं गंधव्वाण य तेंदुओ ।। [७९४] इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठजोयणसते उड्ढमबाहाए सुरविमाणे चारं चरति । [७९५] अट्ठ नक्खत्ता चंदेणं सद्धि पमई जोगं जोएंति तं जहा- कत्तिया रोहिणी पुनव्वसू महा चित्ता विसाहा अनुराधा जेट्ठा । [७९६] जंबुद्दीवस्स णं दीवस्स दारा अट्ट जोयणाई उड्ढं उच्चत्तेणं पण्णत्ता | सव्वेसिपि दीवसमुद्दाणं दारा अट्ठ जोयणाई उड्ढं उच्चत्तेणं पण्णत्ता । [७९७] पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठसंवच्छराई बंधठिती पन्नत्ता जसोकित्तीनामस्स णं कम्मस्स जहन्नेणं अट्ठ महत्ताइं बंधठिती पन्नत्ता । उच्चगोतस्स णं कम्मस्स [जहन्नेणं अट्ठ महत्ताई बंधठिती पन्नत्ता] [७९८] तेइंदियाणं अट्ठ जाति-कुलकोडी-जोणीपमुह-सतसहस्सा प० । [मुनि दीपरत्नसागर संशोधित:] [118] [३-ठाण]

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141