Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
तए णं तस्स देवसेणस्स रण्णो अन्नया कयाई सेय-संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समप्पजिहिति तए णं से देवसेणे राया तं सेयं संखतल-विमल-सण्णिकासं चउदंतं हत्थिरयणं दुढे समाणे सतद्वारं नगरं मज्झमज्झेणं अभिक्खणं-अभिक्खणं अतिज्जाहिति य निज्जाहिति य, तए णं सतद्वारे नगरे बहवे राईसर-तलवर जाव अण्णमण्णं सद्दावेहिंति एवं वइस्संति-जम्हा णं देवाणप्पिया अम्हं देवसेणस्स रण्णो सेते संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समप्पण्णे तं होउ णं अम्हं देवाणप्पिया! देवसेणस्स तच्चेवि नामधेज्जे विमलवाहणे
तए णं तस्स देवसेणस्स रण्णो तच्चेवि नामधेज्जे भविस्सति विमलवाहणेति ।
तए णं से विमलवाहणे राया तीसं वासाई अगारवासमज्झे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरएहिं अब्भणण्णाते समाणे उमि सरए संबद्ध अन्त्तरे मोक्खमग्गे पुणरवि लोगतिएहिं
हे देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मण्ण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगलाहिं सस्सिरिआहिं वग्गूहिं अभिणंदिज्जमाणे अभिथव्वमाणे य बहिया सभूमिभागे उज्जाणे एग देवदूसमायदाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति ।
तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निच्चं वोसट्ठकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जिहिंति तं दिव्वा वा माणसा वा तिरिक्खजोणिया वा उप्पन्ने, ते सव्वे सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं अणगारे भविस्सइ इरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नगंथे निरुपलेवे कंसापाईव मुक्कतोए जहा भावणाए जाव सहयठाणं-९
यासणे तिव तेयसा जलंते ।
[८७३] कंसे संखे जीवे गगणे वाते य सारए सलिले ।
पक्खरपत्ते कम्मे विहगे खग्गे य भारंडे || [८७४] कुंजर वसहे सीहे नगराया चेव सागरमखोहे ।
चंदे सूरे कणगे वंसुधरा चेव सुयहए ।। [८७५] नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भविस्सइ, से य पडिबंधे चउव्विहे पन्नत्ता तं जहा- अंडएइ वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं णं जं णं दिसं इच्छइ तं णं तं णं दिसं अपडिबद्धे सचिभूए लहभूए अणप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ,
तस्स णं भगवंतस्स अनत्तरेणं नाणेणं अनत्तरेणं दंसणेणं अनुत्तरेणं चरित्तेणं एवं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खंत्तीए मुत्तीए गुत्तीए सच्च संजम तव गुण सुचरिय सोय चिय फलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अनुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे सम्प्पजिहिति ।
तए णं से भगवं अरहे जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सदेवमणआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए सव्वजीवाणं आगइं गतिं ठियं चयणं उववायं तक्कं मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ ।
तएणं से भगवं तेणं अनुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुराइं लोगं अभिसमिच्चा
[मुनि दीपरत्नसागर संशोधित:]
[125]
[३-ठाण]
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d843ba9cf0ec5952c462dae61bdc98c39324d17cec4971c2c08fc6ef22090868.jpg)
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141