Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 66
________________ सम्मं सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं वेयणं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मण्णे कज्जति? एगंतसोमे ठाणं-४, उद्देसो-३ पावे कम्मे कज्जति, ममं च णं अब्भोवगमिओ वक्कमियं वेयणं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मण्णे कज्जति? एगंतसो मे निज्जरा कज्जति चउत्था सहसेज्जा [३४८] चत्तारि अवायणिज्जा प०-अविणीए विगईपडिबद्धे अविओसवितपाहुड़े माई । चत्तारि वायणिज्जा प०-विणीते अविगतिपडिबद्धे विओसवितपाहडे अमाई । [३४९] चत्तारि पुरिसजाया पन्नत्ता तं जहा- आतंभरे नाममेगे नो परंभरे, परंभरे नाममेगे नो आतंभरे, एगे आतंभरेवि परंभरेवि, एगे नो आतंभरे नो परंभरे । ___ चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुग्गए, दुग्गए नाममेगे सुग्गए, सुग्गए नाममेगे दुग्गए, सुग्गए नाममेगे सुग्गए । ___ चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुव्वए, दुग्गए नाममेगे सुव्वए, सुग्गए नाममेगे दुव्वए, सुग्गए नाममेगे सुव्वए, __चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुप्पडिताणंदे, दुग्गए नाममेगे सुप्पडिताणंदे-४ । चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नामेगे दुग्गतिगामी, दुग्गए नाममेगे सुग्गतिगामी-४ । __ चत्तारि पुरिसजाया पन्नत्ता० तं जहा- दुग्गए नाममेगे दुग्गतिं गते, दुग्गए नाममेगे सुग्गतिं गते-४ चत्तारि परिसजाया पन्नत्ता तं जहा- तमे नाममेगे तमे, तमे नाममेगे जोती, जोती नाममेगे तमे जोती नाममेगे जोती। चत्तारि परिसजाया प० तं० जहा- तमे नाममेगे तमबले, तमे नाममेगे जोतिबले, जोती नाममेगे तमबले, जोती नाममेगे जोतिबले, चत्तारि परिसजाया प० तं० जहा- तमे नाममेगे तमबलपलज्जणे, तमे नाममेगे जोतिबलपलज्जणे-४ ।। चत्तारि परिसजाया पन्नत्ता तं जहा- परिणातकम्मे नाममेगे नो परिणातसण्णे, परिण्णातसण्णे नाममेगे नो परिण्णातकम्मे, एगं परिणातकम्मेवि परिणात०-४ | चत्तारि परिसजाया पन्नत्ता तं जहा- परिण्णातकम्मे नाममेगे नो परिण्णातगिहावासे, परिणातगिहावासे नाममेगे नो परिणातकम्मे, एगे परिणातकम्मेवि०-४ । चत्तारि परिसजाया पन्नत्ता तं जहा- परिणातसण्णे नाममेगे नो परिण्णातगिहावासे. परिणातगिहावासे नाममेगे नो परिणतसण्णे-४ । चत्तारि पुरिसजाया पन तं० जहा-इहत्थे नाममेगे नो परत्थे, परत्थे नाममेगे नो इहत्थे-४ । चत्तारि परिसजाया पन्नत्ता तं जहा- एगेणं नाममेगे वड्ढति, एगेणं हायति एगेणं, एगेण नाममेगे वड़ढति, दोहिं हायति दोहिं नाममेगे वड़ढति एगेणं हायति एगे दोहिं नाममेगे वड़ढति दोहिं हायति । [मुनि दीपरत्नसागर संशोधित:] [65] [३-ठाणं]

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141