Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
२०
पृष्ठ नं.
....................
१२५
......१२६
१२७
......१२८
...........१२९
विषय प्रीत्यादिभेदैरनुष्ठानं चतुर्विधं गीतं दर्शनान्तरीययोगिभिस्तत्सर्व-मित्थं युज्यते-.... १२१ परमपदप्रयाणे ज्ञानक्रिययोर्युगपत्स्वीकारः-........... ................ १२२ उपसंहारे विशिष्टमहामंगलरूपमुनीन्द्राणां श्लोकद्वयं गीयते-.................. १२३
चतुर्थ:साम्ययोगशुद्धिनामाधिकारः ज्ञाननामकक्रियानामकघोटकद्वययुक्तसाम्यरथा-...... साम्ययोगी परिषहोपसर्गाभ्यां निश्चलो भवति............. कल्याणसिद्धेनं तदा विलम्ब:-.................... समतायाः सुखसागरान्तर्निमग्नता कार्या-. ....
१२७ यत्राऽविद्याजन्यभान्तिशान्तिर्भवति तत्र विशिष्ट साम्ये रमणता कार्या........... १२८ शुद्धात्मतत्त्वानुकूलविमर्शजन्यान्यबुद्धिनिवृत्तिस्ततः समत्व-प्रथनम्-..... समत्वं विना सामायिकं कथं न ?-...... कस्मिन् प्रकाशे परमात्मतत्त्वं विद्योतते ? इति प्रश्ने प्रत्याह-...
....................
...... १३० एकविवेकगर्भितविकसितसमताऽऽदरणीया भरतादिभूपेन्द्रवत्-.... भवभीतोऽल्पीयस्यपि कषायाऽग्नौ न विश्वासमुपैति साधुः-.... प्रारब्धजन्यकषाया आभासिका ज्ञानिनामिति मतस्य खण्डनम्-.. साम्यं विना तपः क्रियादिः प्रतिष्ठानिष्ठाफलक:-...... विशिष्टसाधुनाऽप्यलभ्यगुणलाभः साम्यसमाधिनिष्ठया भवति-......... .......१३३ कोपहर्षप्रसंगे साम्यवतो दमदन्तभदन्तस्य स्तुति:- ............... .....१३४ नमिनामकराजर्षिणा साम्येन दिगन्तविश्रान्तं यशोऽर्जितम् . .... तिलपीलकयन्त्रनिष्पीडिता अपि स्कन्धकसूरिशिष्याः साम्येन मुक्तिं जग्मुः-..... १३५ समतासमाधेर्मेतार्यमुने-लोकोत्तरचारित्रस्य वर्णनम्-........
......१३६ पश्य ! पश्य ! कृष्णवासुदेवानुजस्य गजसुकुमालस्य समतासुधासागरं...... १३६ अनिकापुत्रस्य साम्येन दिव्योपसर्गसहनम्-...... क्षणमात्रमपि साम्यावलम्बनं घोरातिघोरपापानामुद्धारकं-............ ........ १३८ प्रथमतीर्थपतेर्माता मरुदेवा शिवं गता तत्र समताया अपारमहिमा- ............. साम्ययोगशुद्धिनामकचतुर्थाधिकारस्योपसंहारः प्रशस्ति
......१३१
.......१३१
......१३२
............१३३
.......१३४
.......१३७

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178