Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
तृतीय क्रियायोगाशुद्धिनामकऽधिकार
१०७ साधुराद्यसंहननान्वितः।" अष्टमे गुणस्थाने प्रथमवज्रर्षभनाराचसंहननी साधुः शुक्लध्यानात्मकक्रियामारभतेऽत्रापि ध्यानात्मकक्रियाऽऽवश्यक्येव। क्षीणघातिकर्मा, केवल्यपि सर्वसंवरक्रियां पूर्णानन्दप्राप्तिप्रसंगे योगनिरोधक्रियां, तत् पूर्वं च समुद्घातक्रियां करोति तथा च पापक्रियामात्रनिवारणाय प्रतिपक्षरूपधर्मक्रिया कर्त्तव्येति तर्कसिद्धा, क्रियापेक्षा, यथेत्युदाहरणेस्वयं प्रदीप:-दीपकः, स्वजन्यप्रकाशवानपि निमित्तहेतुभूत-तैलपूरणादिक्रियामपेक्षते, 'इलेक्ट्रिकलाईट' स्वयं स्वप्रकाशवती सती 'स्वीच' नामन-क्रियां तथा 'पावरहाउस' जात 'करंट' विद्युत्प्रवाहागमनादिक्रियामपेक्षते तथाऽत्रापि ज्ञानपूर्णोऽपि काले स्वानुकूलां क्रियामपेक्षतेऽन्यथा सिद्धिरसम्भविन्येव ॥ १४॥
बाह्य भावरूपा क्रियाऽस्तीति वादं प्रतिवादःबाह्यभावं पुरस्कृत्य, ये क्रियां व्यवहारतः। वदने कवलक्षेपं विना ते तृप्तिकाडिक्षणः॥ १५॥ ___ (अक्रिया-क्रियाऽभावं कथयन्तीति शेषः पाठान्तरे)
केचिच्छुष्कज्ञानिनो वदन्ति च पोषध-प्रतिक्रमण-प्रभुदर्शनपूजनगुरुसेवाभक्तिप्रतिलेखनतपश्चर्यादिकाः सर्वा एता व्यवहारक्रिया बाह्यभावरूपाः, एताभ्य आत्मनः किञ्चित्कल्याणं कथं भवेत् ? कायजन्यत्वादिति मतं तदा हिंसाऽसत्यचोर्यदुराचार-परिग्रहादिजन्यक्रियाः कुर्वतामहिंसासत्याचौर्यसदाचारनिष्परिग्रहतायाः सिद्धिः कथं साध्या स्यात् ? किं रूपरमणीनां नटीनां दर्शनसत्कारादिमदान्धश्रीमतां सेवादि, सुन्दरभिन्नभिन्नवेषभूषां मनोमोदकमादकभोजनादिं च कुर्वतामात्मनः शुद्धबुद्ध-निरञ्जननिराकारमयी दशा भविष्यति ? भ्रात मा प्रमादं गमय भ्रान्तौ मा पत ! स्वस्थो भूत्वा निराग्रहः सन् महर्षीणामनुभवसिद्धवचनानां मर्म विचारय। बाह्य भावस्तु शुभाऽशुभभेदाद् द्विधा यत्रात्मा विस्मृत एकमात्रविषयानन्द

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178