Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
गाथा अकारादिक्रम
पद
तत्प्रारब्धेतरादृष्टं,
तपः - श्रुतादिना मत्तः, तेजोलेश्याविवृद्धिर्या,
तेन ये क्रियया मुक्ता,
तेन स्याद्वादमालम्ब्य तेनाऽऽत्मदर्शनाऽऽकाङ्क्षी, तेनादौ शोधयेच्चित्तं,
तेनाऽनेकान्त सूत्रं यद्, त्रिविधं ज्ञानमाख्यातं,
दारुयन्त्रस्थपाञ्चालीदिशा दर्शितया शास्त्रै-. दुर्योधनेनाऽभिहित.
दूषयेदज्ञ एवोच्चैः
द्वयोरेकत्व - बुद्धयाऽपि. द्वितीयापूर्वकरणे,
न च सामर्थ्ययोगस्य,
न चानेकान्तार्थाऽवगम
न चोपादाननाशेऽपि.
न यावत् सममभ्यस्तौ,
नयेन सङग्रहेणैव
न सुषुप्तिरमोहत्वा नाऽज्ञानिनो विशेष्येत,
नाहं पुद्गलभावानां, नित्याऽनित्याद्यनेकान्तनित्यैकान्ते न हिंसादि,
निरुपादान - कार्यस्य
निवृत्तमशुभाचारा-. निषिद्धस्य विधानेऽपि,
द
न
अधिकार
. तृतीय
. द्वितीय ....
. द्वितीय.
. तृतीय.
• प्रथम
.द्वितीय..
. द्वितीय.
. प्रथम.
. प्रथम.
........................५१
.द्वितीय.
. द्वितीय..
. चतुर्थ.
. प्रथम
• प्रथम.
. द्वितीय.
. तृतीय.
• प्रथम
.. तृतीय.
. तृतीय.
.द्वितीय.
.द्वितीय.
..........
. तृतीय .द्वितीय.
. प्रथम.
...........
. प्रथम.
. तृतीय.
. तृतीय.
प्रथम.
...........
श्लो. क्र.
.३२
३९
१४
३८
७०
५
.............
५३
. ६५
३३
.............. १
१५
.६४
३२
.५८
९
.७६
२७
, ३५
.४३
२४
४
.३६
६०
.५४
२८
७
२४
१४५

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178