Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१४६
पद
पदमात्रं हि नाऽन्वेति,
परीषहैश्च प्रबलोपसर्ग
परीक्षन्ते कषच्छेद-तापै:.
पश्यतु ब्रह्म निर्द्वन्द्रं.
पुत्रदारादि-संसारो:,
प्रकाशशक्त्या यद्रूप
प्रत्यक्षं मितिमात्रंशे, ..... प्रारब्धजा ज्ञानवतां कषायाः,
प्रारब्धादृष्ट जनिता (त्). प्रीतिभक्ति- वचोऽसङ्ग
बाह्यभाव पुरस्कृत्य, बुद्धाद्वैत- सतत्त्वस्य, बुद्धिलेपोऽपि को नित्य - ब्रुवाणा भिन्नभिन्नार्थान्,
भयक्रोधमायामदा-ज्ञान निद्रा
भवतु किमपि तत्त्वं ..... भावस्य सिद्धयसिद्धिभ्यां,
भिन्नाsपेक्षा यथैकत्र,
मनोवत्स युक्तिगवीं,.
मनोवाक्काययोगानां,
महावाक्यार्थजं यत्तु
महासामान्यरूपेऽस्मिन्,
माध्यस्थ्यमेव शास्त्रार्थो,
माध्यस्थ्यसहितं ह्येकपद - ........
मुषितत्वं यथा पान्थ. मैवं नाऽकेवली पश्यो,
प
ब
भ
अधिकार
. द्वितीय..
. चतुर्थ.
प्रथम.
.द्वितीय..
प्रथम.................
.द्वितीय..
प्रथम ...................
. चतुर्थ.
.द्वितीय.
. तृतीय ..
. तृतीय.
. चतुर्थ.
प्रथम
.प्रथम .............
. तृतीय.
.द्वितीय.
. तृतीय.
..... प्रथम.
प्रथम.
. प्रथम
प्रथम
.द्वितीय.
प्रथम.
. प्रथम ..............
.द्वितीय.
. तृतीय.
अध्यात्मोपनिषत्
श्लो. क्र.
३
. १७
२३
.७२
.११
४८
.१३
.३४
४१
१५
५
.५५
.५१
४४
६१
१०
.३८
६
.५९
.६६
.४१
.७१
.७३
.३१
.११

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178